SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra **81 www.kobatirth.org निरानन्दतया मूढा निर्मर्यादाश्रुलोचना । सारसिकां रुदन्तीं तां वचोऽवोचमिदं पुनः"मद्भर्तेषु प्रहारेण जगाम मरणं पुरा । अहमप्यैहिकं दुःखं त्यत्वा तद्गतिमाप्नुवम् । इदानीमप्यसौ जीवेत्तदा मे जीवनं भवेत्, । अन्यथा मरणं भावि मदीयं नैव संशयः. पक्षिजन्मन्यहं स्नेहान्मृताऽहं दुःखपीडिता । मानवं भवमासाद्य कथं जीवामि तं विना ? सारसिके ! व्रजाशु, त्वं तत्र गत्वा समर्पय । पत्रमेतत्तथा तस्मै वाचिकं मे निवेदय. "वेपमानाङ्गुलीभिव लिखितं भूर्जपत्रकम् । मत्सखी - वेदनाक्रान्तां प्रेमवार्त्ती वदिष्यति. "पत्रं त्विदं लघुतरं, वृत्तान्तं चातिविस्तृतम् । मत्सखीपाणिना पत्रमेतत्तुभ्यं प्रदीयते.” सखीमप्यगदं - " वाच्यं तदात्मशान्तिहेतवे । प्रेमतन्त्रमयं वाक्यमित्थं मच्छर्मसाधनम्. "स्वभर्तारमनुप्राप्तुं चक्रवाक्या भवे यया । मृत्युरङ्गीकृतः सैव जावाऽस्मि श्रेष्ठिनः सुता. भवतोऽन्वेषणार्थं च चित्तमोहविधायिनी । रचिता चित्रमालेयं मया दुःखार्तचेतसा. एकदाऽस्याः समीपे त्वमागतस्तन्मनोरथः । सिद्ध एव भवेत्तस्माभ्धृदयोल्लासदायकः. प्राग्भवेऽदृश्यतां यातस्त्वमद्य मिलितः प्रभो !, । प्राचीन स्नेहबन्धवेज्जागर्ति, रक्ष जीवितम्. त्वं स्वीयजीवितव्येन साकं मद्रक्षणं कुरु । त्वत्सखीजीवनं चैव त्वदायत्तं विभावय." पुनरप्यवदच्छ्रेष्ठिता सारसिकां प्रति । "आवयोर्बन्धरूपोऽयं यावत्स्नेहः प्रसिध्यति, For Private And Personal Use Only ८७७ ।। ॥ ८७८ ॥ ॥। ८७९ ।। 11 660 11 ॥। ८८१ ॥ ॥ ८८२ ॥ ॥ ८८३ ॥ ॥। ८८४ ॥ ॥ ८८५ ॥ ॥ ८८६ ॥ || 6122 || ८८७ ॥ ॥ ८८८ ॥ 11 668 11 ।। ८९० ।। Acharya Shri Kissagarsun Gyanmandir 18850:88E*****************
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy