SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीवरंगवती कथा ॥ ३३ ॥ www.kobatirth.org मत्पुत्रोऽभ्यस्त विद्योऽस्ति कलाकौशलवानसौ । पद्मदेव इति ख्यातः पृथिव्यां पृथुलश्रिया." नगर श्रेष्ठिना त्वेवमनहं श्रावितं वचः । “यो व्यापारकृतेऽजनं देशान्तराणि सेवये, गृहावासविहीनाय नित्यं दासीजनैः सह । रममाणाय मत्पुर्वी दास्यामि कथमद्भुताम् ? यदि दास्यामि ततस्मै प्रोषितस्वामिका यथा । सदा मलिनकेशी सा तिष्ठेत्सद्मनि दुःखिता, अलङ्कारान्समाधर्चु लभ्येत समयोऽपि नो । कदाचिदपि मत्पुत्र्या सत्कुलोद्भूतयाऽनया. स्वामिवियोगिनी साधुलोहिताक्षी च सर्वदा । कालं नयेत्तपस्येषा तथा पत्रादिलेखने. एवं मद्दुहिता श्रेष्ठ- गृहे दत्तापि शोभने । विभवे विपुलेऽशान्त्या पीडयेत सुखवर्जिता. " जातिरूपवयोविद्या आरोग्यं बहुपक्षता । उद्यमो वृत्तयुक्तत्व-मष्टावेवे वरे गुणाः. मूर्खनिर्धनदूरस्थ - शूरमोक्षाभिलाषिणाम् । त्रिगुणाधिकवर्षाणामपि देया न कन्यका. सामान्याय ततो देया वरं कन्याsपरस्य नो । भूषणादिपदार्थानां नैवास्ति मे प्रयोजनम् . " इति सारसिकाSवादीत् - "तावेन तव हे सखि । श्रेष्ठिनः प्रार्थनाभङ्गो विहितो. न कृतं वरम् असभ्यवचनं श्रुत्वा मानहानिसमाकुलः । श्रेष्ठी तु स्वगृहं यातः शोकसंविग्नमानसः." सारसिकानिगदिता वार्त्तयं श्रुतिमात्रतः । यथाब्जनालं श ेतर्तु - रमनकमन्मनोरथम्. मदीयं सर्व सद्भाग्यं तदानीं तु विनिर्गतम्. । आशु मे हृदयं शोकात् परिपूर्णमभूत्तदा. For Private And Personal Use Only ॥ ८६३ ॥ ॥ ८६४ ॥ ॥ ८६५ ॥ ॥ ८६६ ॥ ॥। ८६७ ॥ ॥। ८६८ ।। ॥ ८६९ ॥ ॥। ८७० ॥ ॥। ८७१ ॥ ॥ ८७२ ॥ 1| 103 || ॥। ८७४ ॥ ।। ८७५ ।। ॥ ८७६ ॥ Acharya Shri Kassagarsun Gyanmandir ॥ ३३ ॥
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy