________________
॥ ९०७॥ ॥९०८॥ ॥९०९॥ ॥९१०॥
SEXXXXXRESSLEEXXXXXXXXXXXXX
अनेकचत्वराण्याशु लङ्वयित्वाऽहमद्भुतम् । प्रासादमेकं निकषा स्थिता भव्यं प्रमायुतम्. धनाध्यक्षाब्धिजायोगः सञ्जात इव तत्र वै । प्रासाद एकदिव्याबिमासे संपदान्वितः साशङ्कमनसाहं तु प्रासादद्वारमासदम. । द्वारपालः स्थितस्तत्र गृहरक्षाविधायकः. दासीनां संघर्षस्तत्र कुर्वन्तीनां गतागते । मध्यादपि नवीनां मामुपलक्ष्यावदच्छनैः"कुतः समागतासि त्वमत्रागमनकारणम् । किमस्ति ? झटिति बेहि, याहि पश्चादितोजले।" "स्त्रियः छयगृहं प्रायो" मया कूटोत्तरः कृतः । “अज्ञाताऽसीति सत्योक्तिस्तवास्ति द्वाररक्षक ! युष्मत्स्वामिकमारेण समाहूताऽस्मि साम्प्रतमू" । यामिकोऽथावदत"कश्चिन्मां न वञ्चयितुं धमा" प्रशंसन्त्या मया प्रोक्तं “येषां द्वारि भवादृशः । तिष्ठन्ति रक्षकास्ते स्युः श्रेष्ठिनः सुखिनः सदा. मां नय त्वं कुमारस्य समीपे श्रेष्ठिनोऽवसा." । मद्वाक्यजातहर्षोऽसौ कथयामास मां ततः."मयि विश्वस्तनारीणां कार्य सद्यः करोम्यहम्." । इत्युक्त्वा प्राहिणोद्दासीमेकां स द्वाररक्षक: तेनैवं कथितं "दासि ! ब्रज त्वमनया सह. । प्रासादोपरिभूमिस्थकुमार नयतादिमाम." दास्या साकमहं रत्नमाणिक्यदीपितक्षितेः । प्रासादस्योपरि मायां क्षणे वागर्म मुदा. तत्र स्थिताया मे दृष्टिर्दिव्यसंपद्विराजिते । श्रेष्ठिसमनि सर्वत्र बभवदरगामिनी. रत्नसिंहासनासीनं प्राप्तयौवनसम्पदम् । दर्शयित्वा कुमारं सा किक्करी त्वरिताप्रामत.
॥ ९१२॥ ॥ ९१३ ॥ ॥ ९१४ ॥ ॥ ९१५॥ ॥ ९१६॥ ॥९१७॥ ।। ९१८॥
For PrivateAnd Personale Only