SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ૧૯૨ " स. १० घोरपरिषहसहने वीरं, मेरुवन्महाघीरंरे; सम्यक्त्वश्रद्धा गुणहीरं, सागरवद् गम्भीरंरे. कृतगुणपोषं परिहृतदोषं धृतनिजगुणसन्तोषैरे; कृतनिर्मूलमहाशत्रुरोषं, जातक्षमादिकोपरे. परित्यक्तमहाकालप्रभीति, समतागुणतनुमूर्ति रे; नित्यंधृत सत्क्रिय गुणस्फूर्ति, धृतजैनागमनीतिरे, स. ११ स्पर्शमणित: पूर्णोत्कृष्टः स्वनुभवदथ्र्यादृष्टो रे; त्वदीयप्रेममेघो महाधृष्टः पुष्करो ममोपरिवृष्टोरे. स. १२ त्वच्छिष्यः सिद्धिमाप्नोति, कीर्त्या स्वर् व्याप्नोतिरे; शक्रः त्वच्छिष्यं प्रस्तौति, भक्त्यैवं शक्नोतिरे, स. १३ प्राप्तज्ञानादिकसुखवृद्धिं, सम्वरधर्म समृद्धिरे, प्रकटित स्याद्वादशुभबुद्धि, आविर्भाव गुणाब्धिरे. स. १४ धर्मोद्धारार्थ सुखकारं, जातत्वदीयावतारंरे, वाञ्छितप्रद चिन्तामणिसारं, स्तौति स्मारं स्मारंरे. स. १५ सद्गुरुगुण गीतामृतपानं, पायें पायममानंरे; बुद्धिसागरसूरिर्गानं कृत्वा स्तौतीशानंरे, स. १६ 7 શ્રીમદ્ ગુરૂમહારાજ શ્રી સુખસાગરજી મહારાજ સાહેબના શિષ્ય-પરિવારની યાદી. www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી જૈનાચાર્ય બુદ્ધિસાગરજી મહારાજ. મુનિશ્રી ગુલાબસાગરજી स्वर्गगत. स. ९ For Private And Personal Use Only
SR No.008667
Book TitleSukhsagar Gurugeeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1916
Total Pages306
LanguageGujarati
ClassificationBook_Gujarati & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy