SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir १७१ श्रीसद्गुरु सुखसागरषोडशकम्. यत.. केदाररागण गीयते. सद्गुरुसुखसागरमहाराजं, वन्देऽहं गुणभ्राजं रे; सप्तविंशतिगुणविभ्राजं, क्षान्त्या पूर्णविराजरे. स.१ क्रियापात्रश्रमणेषुसारम् , पञ्चमहाव्रतधारंरे ब्रह्मसुगुल्या जितमहामारं, संयममूलागारंरे. स.२ पूज्यं यमिनं दान्तं शान्तं, हृषीकेशं भगवन्तंरे; भारतभव्यांबुज विकसन्तम्, भानुसमं महासन्तरे. स.३ सौम्यगुणालङ्कतमहाभागं, कृतमूछोपरित्यागंरे; अर्हदेवादी कृतरागं, धृतसंसारविरागंरे. स.४ पूजितशक्रादिकशुभदेवं, कृतनिजगुरु शुभसेवरे; गुरुवैयावृत्ये तु त्वमेव, जगति ख्यात एवंरे. स.५ सर्वजीवेषु धृतसमभावं, भवपाथोधौनावरे; मोहदन्तिभेदनसिंहशावं, शान्तीकृतभवदावं रे. स.६ धृतशुद्धाचारं गुणवन्तं, जिनाज्ञानुवदन्तंरे; प्रामानुग्रामं विचरन्तं, संयतवृन्दमहान्तं रे. स.७ द्रव्यभावतो जापजपन्तं, मोक्षं प्रति गच्छन्तरे; सागरगच्छे कार्यवहन्तं, सामायिकभदन्तंरे. स. ८ www.kobatirth.org For Private And Personal Use Only
SR No.008667
Book TitleSukhsagar Gurugeeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1916
Total Pages306
LanguageGujarati
ClassificationBook_Gujarati & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy