________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
te
"
दयालुरीश्वरोज्ञेयः समः सर्वत्र देहिषु विश्वजीवयिता नैवं ब्रूयाहिंसायचो यतः || ३५७॥ सद्यज्ञा भक्तिसेवाद्याः, पशुहिंसाविवर्जिताः गवादिपशुलोकानां, रक्षैव यज्ञमर्म वै ॥ ३५८ ॥ सहेवगुरु साधूनां पूजाऽन्नपानकर्मभिः
"
क्षुधार्तानां तृषार्तानां सेवायज्ञः प्रकीर्तितः ॥ ३५९ ॥ ज्ञानंतपोद मोदानं, यज्ञाश्च बहुधा मताः सद्दयां प्रतिगच्छन्ति, सत्ययज्ञाः स्वभावतः ॥ ३६० ॥ सर्वविश्वस्थ लोकानां हितार्थ याः प्रवृत्तयः शुभायज्ञाश्च शुद्धा हि, शुद्धोपयोगवृत्तयः ॥ ३६१ ॥ आत्मवत्सर्वजीवानां, हिंसा दुःखप्रदायिनी आत्मवत्सर्वजीवानां, दया शान्तिप्रदायिनी ॥३६२॥
>
आत्मवत्सर्वजीवानां जीवनेच्छा प्रवर्तते
"
,
स्वाऽऽत्मनो मृत्युवद्भीतिः, सर्वेषां भीतिरुद्भवेत् ३६३॥ यथा मम प्रियो देह-स्तथा सर्वा ऽत्मनां खलु ज्ञात्वैवं सर्वजीवानां यथायोग्यं दयां कुरु || ३६४|| पशून् हत्वा च ये यज्ञे, ब्रुवन्ति पशवो दिवम् गच्छन्त्येवंमहामिथ्या - वादका मोहबुद्धयः ॥ ३६५॥ यज्ञहोमेन यैःस्वर्ग, नीयन्ते पशवश्चतेः
हुत्वा पुत्रादिकं स्वीयं, स्वर्गन गमयन्तिकिम् ॥ ३६६ ॥ अयोग्यलग्नकर्माद्यं, मिध्याऽधर्म्य कुरोतयः अधर्म्यमैथुनं हिंसा, देहवीर्यस्य दुर्व्ययः ॥ ३६७॥
वैद्यकशास्त्राद्यद्, विरुद्धमतिमैथुनम् स्वाऽन्यघाताच रोगात्त-डिंसेव ज्ञानिसम्मतम् ॥ ३६८ ॥
For Private And Personal Use Only