SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तदश श्रीकुंथुजिन स्तवनं. ७१५ सुखी छो. वली हे प्रभु हे सर्वज्ञ ! हे सर्वानंदमयी ! हे नाथ ! हे सुधोपगारी ! तुमे केहेवा छो ? जे रम्य केतां रमवा योग्य जे अनंतात्मस्वरूप तेहमां रमण केतां रमवुं ते गुणना तुमे वृंद केतां समूह छो ॥ ७ ॥ इति सप्तम गाथार्थः ॥ निजभावें सीय अस्तिता रे, पर नास्तित्व स्वभाव ॥ अस्तिपणे ते नास्तिता रे, सीय ते उभय स्वभावो रे ॥ कुं० ॥ ८ ॥ अर्थः - - हवे सप्तभंगीरूपें प्रभुता कहे छे. तिहां कोइक तो सप्तभंगी एकला पर्यायास्तिक नयनीज कहे छे, तेतो घटे नहीं, द्रव्यास्तिक पर्यायास्तिक नय द्वयमात्र वस्तु छे, तिहां स्यात् अस्ति, स्यात् नास्ति स्यात् अवक्तव्यं, ए ऋण भांगा सकलादेशी छे, ते द्रव्यास्तिकनयी छे, " एवं एते त्रयः सकलादेशा भाष्यानुसारिणः एवं संग्रहव्यवहारानुसारिणः आत्मद्रव्ये विकलादेशाश्चत्वारः पर्यायनयाश्रया इति तत्त्वार्थे " शेष चार ते विकलादेशी छे, तेहनो परमार्थ एम छे जे स्यात् अस्ति ए भांगामां अस्तिपणुं बधुं अर्पित छे, बीजो नास्तिधर्म, अवक्तव्यधर्म, ते स्यातपणामां आव्यो, एटले स्यात्अस्ति कह्याथी बधुं द्रव्य ग्रहवाय छे तेमज स्यात् नास्ति तथा स्यात्अवक्तव्यं ए भांगामां पण बधुं द्रव्य ग्रहवाय छे, अने १ स्यात् अस्ति नास्ति, २ स्यात् अस्ति अवक्तव्यं, ३ स्यात् नास्ति अवक्तव्यं, ४ स्यात् अस्ति नास्ति युगपत् अवक्तव्यं, ए चार भंगा ते वस्तुना अंशने एटले पर्यायने ग्रहण करे छे. तेहनो १७३ For Private And Personal Use Only
SR No.008662
Book TitleShrimad Devchandra Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages670
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy