SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दे० चो० बा. भावार्थ ए छे जे प्रथम स्यात् अस्ति स्यात् नास्ति ए चोथो भंग छे, तेमां अवक्तव्यं ए धर्म नाव्यो, तो कोई कहेशे जे स्यात्पदे अवक्तव्यं धर्म लहीशुं तेने उत्तर जे स्यात्पद ते अस्ति तथा नास्ति ए धर्मनी अनेकांततानो ग्राहक छे, परंतु अवक्तव्यनो ग्राहक नथी अने स्यात् अस्ति अवक्तव्यं ए पांचमो भंगो छ, तेहमां वस्तुनो अस्तिधर्म एकसमयी छे, ते वचनमां कह्या थका उपयोगमा लावतां असंख्याता समय लागे छे, तेमाटे ए अस्तिपणुं अनेकांतपणे छे, परंतु वचने गोचर नथी. एमज स्यात् नास्ति अवक्तव्यं, ए छठ्ठो भंगो पण भाववो, तथा स्यात् अस्ति नास्ति युगपत् अवक्तव्यं, ए भंगामा स्यात् केतां अनेकांते अस्ति केहेतां असंख्याता समय लागे, नास्ति केहेतां पण असंख्याता समय लागे, तेमाटे अवक्तव्यं छे, भेला छे, पण जे रीतें वस्तुमां परिणमे छे, ते रीते केहवाता ना, तेथी ए चार भंगामां सर्व धर्मनुं ग्रहण न थयुं तेमाटे ए चार भंगा विकलादेशी छे, पण सकलादेशी नथी. हवे ए साते भंगानुं स्वरूप कहे छे. १ ए आत्मा वर्तमान समय ज्ञान दर्शनादि स्वपर्यायनी परिणतिपणे अस्ति छे, एटले अतीतपर्याय तो विनष्ट छे, अनागतपर्याय अनुत्पन्न छे, माटे वर्तमानपर्याय ग्रहण कर्यो, इहां स्यात् ते नास्ति अवक्तव्यं धर्मनो अनर्पिततानो द्योतक छे, ए रीतें स्यात् अस्ति ए पहेलो भंगो थयो. २ तथा स्यात् ते कथंचितपणे गतिस्थितिअवगाहोपकारी वर्णादि अचेतनादि परद्रव्यधर्म तथा पोताना अतीत अनागत पर्याय ते, सांप्रतिक वर्त्तवापणे नथी, ए नास्ति भंगो द्रव्यने १७४ For Private And Personal Use Only
SR No.008662
Book TitleShrimad Devchandra Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages670
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy