SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६६ दे० चो० बा० ॥ अथ द्वादश श्रीवासुपूज्यजिन स्तवनं ॥ हवे प्रभुसेवन जे पूजना तेहना द्रव्यभाव ओलखाववारूप बारमा प्रभु श्री वासुपूज्यजी तेनि स्तुति करीयें छैयें. तिहां निक्षेपा चार लखी यें छैयें. १ नाम, २ स्थापना, ३ द्रव्य, ४ भाव. तिहां नामनिक्षेपानुं लक्षण गाथायी कहे छे. पज्जायाणभिधेयं, ठियमणत्थे पयत्थ निव्विरकं । जा इच्छियं च नाम, जाव दव्वं च पायेणं ॥ १ ॥ तथा थापनालक्षणं ॥ गाथा ॥ जं पुण तयत्थ सुन्नं, तयमिप्पाएण तारिसा - गारं ।। कीर इव निरागारं इत्तर मियरं च साठवणा || २ || द्रव्य लक्षणं || गाथा || दव्वए दुवएदो ख्वयवो, विगारो गुणाणं संदावो || दव्वं भवं भावस्स, भुयभावं च जं जोगं ॥ ३ ॥ अथवा यच कारणं तत् द्रव्यं ॥ मूतस्य भाविनो वा, भावस्य हि कारणं तु यल्लोके तत् द्रव्यं, इत्यादि ॥ भावलक्षणं हरिभद्रपूज्यैः ॥ भावो विवक्षितक्रियानुमूतियुक्तो हि विधिः समाख्यातः सर्वज्ञैरिंद्रादिवद्वंदनादिक्रियानुभवात् ॥ इति || ए रीतें चार निक्षेपा छे, तथा कोइक नामादि निक्षेपा उपचारें माने छे, तेहने कहिये जे भिन्न वस्तुने नामादिक करिए, ते भिन्न छे, परंतु पोत पोतानी वस्तुनां नामादि चारे ते वस्तुमांज छे, तेमाटे कथं छे, श्रीजिनभद्रपूज्यैः || इह भावोच्चि वत्थु, तयत्भ सुन्नेहिं किंच सेसेहिं ॥ नामा - दओ विभावा, जं तेवि दु वत्थुपज्जाया ॥ इचि ॥ यद्यस्मात् तेsपि नामादयो वस्तुनः पर्याया धर्मा स्तथा प्रविष्टइंद्रवस्तुन्युच्चरिते नामादयोपि भावविशेषाः ॥ एवं वली कथं छे. १२४ For Private And Personal Use Only
SR No.008662
Book TitleShrimad Devchandra Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages670
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy