________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१२
उपसंहारः ।
ध्येयैकत्वं तदेव तपः तेषां भूमिः स्थानं भवति, एतत्स्वरूपनिरूपकमष्टकत्रयं, ततः सर्वनयाश्रयणं सम्यग्ज्ञानं तत्परूपकं द्वात्रिंशत्तममष्टकं ॥ ४॥
एवं कारणकार्यपूर्वकाधिकारद्वात्रिंशत्फलकोपेतं ज्ञानसारं नाम यांनपात्रं, यदारूढाः मिथ्याज्ञानभ्रमणमीषणं अतत्वैकतारूपजलगंभीरमसंयमपाथोधिमुलध्य सम्यग्दर्शनप्रतोलीमंडितं सम्यग्ज्ञाननिधानीपेतं सम्यक्चारित्रानंदास्वादमधुरं असंख्येयप्रदेशस्वसंवेद्यतत्ववेदकतासंपत्प्रवणं जिनप्रवचनप्राकारोत्सर्गापवादपरिखासंयुतं नियमनिक्षेपानेकगुणौघं लभंते स्याद्वादपत्तनं भव्या इति ज्ञानसारफलोपदेशकं ग्रंथस्य मौलिरूपं अंत्याधिकारमाह-श्रीमत्पाठकेंद्रः ॥ ४॥ स्पष्टं निष्टङ्कितं तत्त्वं, अष्टकैः प्रतिपन्नवान् । मुनिमहोदयं ज्ञान-सारं समधिगच्छति ॥ ५॥ ___ व्या०-स्पष्टं निष्टंकितमिति । 'मुनिः' त्रिकालाविषयी अष्टकैः स्पष्टं शब्दप्रकरं तत्त्वं वस्तुधर्म आत्मपरिणमनरूपं 'निष्टंकितं' निर्धारित 'प्रतिपन्नवान्' अंगीकृतवान् स मुनिः 'महोदय' मोक्षरूपं 'ज्ञा-सारं ज्ञानस्य सारं 'चारित्र' तथा परां मुक्तिं 'समघिगच्छति' प्राप्नोति । उक्तं च
सापाईयं सुअनाणं, जाव बिंदुसाराओ। तस्मवि सारो चरणं सारं चरणस्स निदाणं ॥१॥ मानो ? ॥ ५ ॥
र निरावाधं, ज्ञानसारमुपेयुषाम् । ... शाना, मोक्षोऽत्रैव महात्मना ॥६॥
२२४
For Private And Personal Use Only