________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०८
सर्वनयाश्रयणाष्टकम् .
सावज्जजोगपविजणाओ, सव्वुत्तमो जइधम्मो । बीओ सावगधम्मो, तइओ संविग्गपक्खपहो ॥१॥ सुज्झइ जई सुचरणो, सुज्झइ सुस्सावगोवि गुणकलिओ। ओसन्नचरणकरणो, सुज्झइ संविग्गपक्खरुइ ॥ २ ॥ संविग्गपक्खियाणं, लक्खणमेयं समासओ भणिों।
ओसनचरणकरणावि, जेणं कम्मं विसोहंति ॥ ३ ॥ सुदं सुसाधम्म, कहेइ निंदई य नियमायारं । सुतलियाण पुरओ, होई सव्वोमरायणिओ ॥ ४ ॥ वंदई न य वंदावई, किइकम्म कुणई कारवइ नेव । अता नवि दिक्खई, देई सुसाहूण बोहेउं ॥ ५ ॥
इत्यादिगुणोपेतैर्यदुपदिष्टं तत्सत्यं, च पुनः इदं स्याद्वादगर्भिततत्वधर्मस्वरूपं येषां चित्ते परिणतं श्रद्धानभासनरमणादरतया व्याप्तं तेभ्योऽपि नमः प्रणामोऽस्तु, सर्वज्ञोक्तमार्गानुसारिणोऽपि धन्याः, किं तत्परिणामपरिणतानां ? नमः सवेज्ञशासनाय; नमः सर्वज्ञमार्गवर्तिपुरुषसंधाय ।। ६ ॥ निश्चये व्यवहारे च, त्यक्त्वा ज्ञाने च कर्मणि । एकपाक्षिकविश्लेषनारूढाः शुद्धभूमिकाम् ॥ ७॥ अमूढलक्ष्याः सर्वत्र, पक्षपातविवर्जिताः। जयन्ति परमानन्द-सयाः सर्वनयाश्रयाः ॥ ८॥
व्या०-निश्चय इति, अमूढलक्ष्या इति । एवविधाः पुरुषाः 'जयंति' सर्वोत्कर्षेण वर्तते इति, कथंभूताः पुरुषाः ? 'निश्चये' शुझात्मपरिणतिरूपे, च पुनः 'व्यवहारे' वीर्यप्रवर्तनरूपे, च पुनः 'ज्ञाने' उपयोगलक्षणे, 'कर्मणि' क्रियापक्षे, 'एकपाक्षिक
२२०
For Private And Personal Use Only