________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
52
ज्ञानमंजरी टीका.
४०९
विश्लेषं' एकांतग्रहरूपं भ्रमस्थानं 'त्यक्त्वा' अपहाय शुद्धभूमिकां ज्ञानपरिपाकरूपां भूमिकां आरूढाः प्राप्ताः ज्ञानानुभवस्थानस्थाः पुनः अमूललक्ष्या लक्ष्यं वेव्यं अथवा -- लक्ष्यं शुद्धात्मस्वरूपं तत्र 'अमूहाः' मूहतारहिता अमूर: 'लक्ष्ये' तत्स्वरूपे ये ते सर्वत्र जीवाजीवेष्टानिष्टवस्तुनि पक्षपातः एकांतताग्रहरूपः तेन 'विवर्जिताः ' रहिताः । परमः अपूर्त्तः आनंदो येषां ते तन्मयाः सर्वे च ते नयाश्च सर्वनयाः तेषां 'आश्रयाः' आधाराः सर्वनयाश्रयाः, एवंस्वरूपाः पुरुषा जयंति सम्यग्दर्शनादिगुणपूर्णाः, इत्यनेन स्वससाधर्मसाधनोद्यतस्वकायचेतनादिपरिणतिरूपचक्रस्य साधनव्यापारप्रवृत्तस्य प्रेरकाः समस्तपरभावप्रसंगवर्जिताः स्याद्वादनयमागौपलक्षितयथार्थवस्तुस्वरूपा आचार्योपाध्याया जयंति, विश्वविश्वव्यामोहनिवारणप्रवणवाक्यामृत दाननिरस्तानादिमोह कालकूटाः स्वतत्त्वानंतसंपद्विलासलीलाकलिता निर्ग्रथा अपि महाराजा, असंगा अपि अनंतगुणसंवारणाव्याप्ताः, निराकुला अपि स्वतवसा - धनव्याकुलाः, मनवासिनोऽपि स्वपर्यायमकरंदपानमग्नाः श्रीमत्सर्वज्ञोक्ताज्ञानिर्वाहचौरेयाः, मार्गानुसारिणोऽपि यथाशक्तिगुणप्रवर्द्धननिलक्षाः द्रव्यभावसाधनेन शुरुपरमात्मसाध्यदत्तदृष्टयः ते एव ज्ञानसारग्रहणकुशला इति ॥ ७ ॥ ८ ॥
इति सर्वनयाश्रयणाष्टकं व्याख्यातं ॥ ३२ ॥ द्वात्रिंशदष्टक विवरणं निरूपितम्
सांप्रतमुपसंहाराय सर्वाष्टकानां भावनाभिधानकथनं निर्दिशतिपूर्णो मनः स्थिरोऽमोहो, ज्ञानी शान्तो जितेन्द्रियः । त्यागी क्रियापरस्तुसो, निर्लेपो निःस्पृहो मुनिः ॥१॥
२२१
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only