________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
तम्हा सव्वेवि णया, मिच्छदिट्ठी सपक्खपडिबद्धा । अण्णोष्णनिस्सिया पुण, हवंति सम्मत्तसम्भावा ॥ २ ॥ इत्यादि ॥ २ ॥
साम्यतां कथयन्नाह |
नाप्रमाणं प्रमाणं वा, सर्वमप्यविशेषितम् । विशेषितं प्रमाणं स्यादिति सर्वनयज्ञता ॥ ३॥
४०५
व्या०-नाप्रमाणमिति । सर्व वाक्यं एकांते न अप्रमाणं न वा अथवा प्रमाणं अपि न विधिनिषेधोपदेशः, प्रथमं तदेवं प्रमाणं गुणवृद्धौ ध्यानलीनानां तदेवाप्रमाणं यच्चानेषणीयादिकं पूर्वमप्रमाणं तदेव गीतार्थादिषु प्रमाणं भगवतीटीकातो ज्ञेयं तथापि गाथा ।
परमरहस्समिसीणं, सम्मत्तगणिपिडगधरिअसाराणं । परिणामिअं पमाणं, निच्छयमवलंबमाणाणं ॥ १ ॥
पंचवस्तुटीकायां - "एसणभाई तेणुयोगा" इत्यादि सर्वमष्यविशेषितं, अन्यसमयस्थं सद्वचनं विशेषरहितं, विशेषणां, संयोजितं प्रमाणं स्यात्, विषयपरिशोधकनययोजितं प्रमाणं स्यात् उपलक्षणात् स्वसमयवचनमपि अननुयोगोक्तमप्रमाणं भवति, पंचमांगे मंडुकश्रावकाधिकारतो ज्ञेयं । उक्तं च
सुतत्थो खलु पढमो, बीओ निज्जुत्तिमीसिओ भणिओ । तईओ अ निरवसेसो, एसविहो होइ अणुओगो ॥ १ ॥ अनुयोगशून्यं वचनं न प्रमाणं भवति । उक्तं च-
अपरिछिअसु अणिहसरस, केवलमभिन्नसुत्तचारिस्स । सव्वुज्जुमेण विकय अन्ना भवे बहुं पडइ ॥ १ ॥
२१७
For Private And Personal Use Only