________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०४
सर्वनाश्रयणाष्टकम् .
मर्षि व्याख्यातं । अथानेकनयात्मके जैनमार्गे एकांतता पक्षपातपरित्यागेन सर्वनयेषु समभावरूपपरिणामः रागद्वेषाभावलक्षणः स्वस्वस्थानसाधनविज्ञानरमणाध्यवसायः कार्यः । एकांतग्रह एवं मिथ्यात्वं । सर्वत्र सापेक्षता सम्यग्दर्शनं तच्च यथार्थोपयोगिनां यथार्थप्रवृत्तिमतां च भवति, अतः एकताग्रहत्यागसर्वनयसमाश्रयोपदेशकं द्वात्रिंशत्तममष्टकमुवाच श्रीमद्यशोविजयोपाध्यायः परमरहस्यज्ञाता । अरे नास्ति धर्मः बाह्यपद्धत्या निमित्तका - रूपा सा । श्रीपंचमांगे प्राणातिपातसंवरादयः सर्वे अमूर्त्ता जीवस्वरूपा उक्ताः, येन हि जीवस्वभावरूपः शुद्धनिर्विकल्परत्नत्रयीलक्षणः धर्मः प्रतीतः स एव सम्यग्दृष्टिः, नहि कुशकाशावलंचनेन समुद्रतरणं भवति । उक्तं च श्रीहरिभद्रपूज्यैः-
आयप्पभवं धम्मं, आयतियं अप्पणो सरूवं च । दंसणनाणचरित्तेगत्तं जीवस्स परिणामं ॥ १ ॥ रे भव्य ! हिताय वदामः सर्वागमेषु धर्म आत्मनः शुद्धा परिणतिरेव निमित्तस्योपादानप्राकट्य हेतुत्वात् बाह्याचरणादिकं सावरम्यस्यते, तथापि धर्महेतुत्वेनोपादेयं श्रद्धावद्भिः, तत्स्वात्मक्षेत्र व्यापकरूपानंतपर्यायलक्षणं धर्मः उत्तराध्ययनावश्यकादिससिद्धांताशय इति तत्त्वं रागद्वेषरहितानां भवति, रागद्वेषाभावपरिणतेषु गौणमुख्यतारूपपरिहारः समः साध्यः, पूर्व मिथ्यात्वोदयेन मुख्ये मुख्यत्वबोधपूर्वक कांतवादः स च सम्यगदर्शनेन कारणकार्यतया अयं मुख्यश्चायं गौणः, नानंतपर्यायात्मके केववस्तुनि कस्यापि स्वपर्यायस्य गौणमुख्यत्वे क्षयोपशमज्ञानेन सर्ववम
एकमूहम्मि वि गिछिणउ उभयवायपणवओ । मूलणयाणओ आणं पत्तेय विसेसियं चिंति ॥ १ ॥
२१६
For Private And Personal Use Only