________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
४०३
पृथग्नया मिथः पक्ष-प्रतिपक्षकदार्थताः। समवृत्तिसुखास्वादी, ज्ञानी सर्वनयाश्रितः ॥२॥ ____ व्या०-घृथग् नया इति । एते मिथः परस्परं पृथग् मिन्नं मिन्नं पक्षप्रतिपक्षकर्थिताः बादप्रतिवादकदर्थनाविडंबिता नया दुर्नया इत्यर्थः । अत एव ज्ञानी यथार्थभासनया सर्बनयाश्रितः सर्वनयमार्गसापेक्षावबोधमग्नो भवति । कथंभूतः ज्ञानी समवृत्ति इष्टानिष्टत्वाभावः तस्याः सुखास्वादनशीलः । उक्तं च--
अन्योऽन्यपक्षप्रतिपक्षभावाद्, यथा परे मत्सरिणः प्रवादाः । नयानशेषानविशेषमिच्छन् , न पक्षपाती समयरतथा ते ॥१॥ उवाविव सर्वसिंधवः समुदीर्णास्त्वयि नाथ ! दृष्टयः । न च तासु भवान् प्रदृश्यते प्रविभिन्नासु सरित्विवोदधिः ॥२॥
तथा च सम्मतौ “ण य तइओ आत्थि नओ, ण य सम्मं णएसु पडिपुन्नं । जेण दुवे एगंता, विभज्जमाणा अणेगंता ॥१॥ जह ए तह अणेगत्ते दुणयाणया सव्वे हंदिदुमूलणयाणं पत्तेयविसेसियं बिंति ॥ २॥
सर्वनयस्स्यास्वादनलोलाशुद्धपरिणाममपहाय स्वरूपानंदमनतारूपं करणीय, अभिनवकर्माग्रहणरूपः संवरः पूर्वसत्लागतादिकर्मनिर्जरणात्मकं तपः, तपसा हि देवादिफलामिलाप एव न युक्तः निर्जरात्मकेन कथं शुभबंधः यच्च तपोविद्भिः देवायुःप्रभृति निबद्धं तच्च शोकरागादि प्रशस्ताव्यवसायहेतुकमिति, अपूर्वतः सर्वकर्मापगमप्रादुर्भूतानां तद् ज्ञानं दर्शनसिद्धिसुखं तस्योत्सर्गकारणं तप आध्यात्मिकं परभावशून्यस्वभावैकत्वानुभवतीक्षणलक्षणं परमं साधनमिति, व्याख्यातं तपोऽष्टकं । तद्व्याख्याने च साधनस्वरूप
२१५
For Private And Personal Use Only