________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
योगाष्टकम्,
AAN
ज्ञासादियोगेन स्वरूपं निर्मलं निस्संग ‘परमानंदमयं संस्मृत्व तत्कथाश्रवणप्रीत्यादिकं करोति, स परंपरया सिद्धियोगी भवति, नहि मरुदेवावत् सर्वेषामल्पपयासात् सिद्धिः, तस्या हि अल्पाशतनादोषकारकत्वेन निष्प्रयासा सिद्धिः, अन्यजीवानां चिराशातनाबद्धगाढकर्मणां तु स्थानादिक्रमेणैव भवति ॥ १॥
अथ योगपंचके बाह्यांतरंगसाधकत्वमुपदिशतिकर्मयोगहषं तत्र, ज्ञानयोस्त्रयं विदुः।। विरतेष्वेव नियमाद्, बीजमात्रं परेष्वपि ॥ २ ॥
व्या०-कर्मयोगद्वयमिति तत्र मोक्षसाधने योनद्वयं, 'कर्मयोगद्वयं क्रियाचरणा योगरूपं निरूप्यते, तत्र स्थापनस्वरूपं कायोत्सर्गादिजैनागमोक्तक्रियाकरणे करचरणासनमुद्रारूपं, उक्तं च विशतिकार्य
गणवन्नस्थालंबण, रहिओ तं तंमि पवहिए। दुगमित्थकम्मयोगो, तहानियं नाणयोगो ओ ॥ १॥
एष पंचप्रकासे योगः, 'विरतेषु देशविरतेषु नियमात् भवति। योगपंचकं हि चापल्यवारणं, तेन योगवता भवितव्यं, 'परेषु' मागानुसारिप्रमुखेषु 'बीजमात्र' भवति, किंचिन्मात्रं भवति । उक्तं च-विंशतिकायां
देसे सो य तहा, नियमेण सो चरित्तिणो होइ । इयरस्स बीयमित्तं, इति चुअ केइ इच्छंति ॥ २ ॥२॥
__ अत्र योगोत्पत्तिहेतवः प्रोच्यतेकृपानिर्वेदसंवेग-प्रशमोत्पत्तिकारिणः। भेदा प्रत्येकमत्रेच्छा-प्रवृत्तिस्थिरसिद्धयः॥३॥
For Private And Personal Use Only