________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिग्रहत्यागाष्टकम्.
mmmmmmmmmmmmm त्यामक्तां जगदेव न परिग्रहः, तत्र रमणाभावात् । उक्तं च श्रीविशेषावश्यके । “तमा किमच्छिय यच्छं गंथोगच्छमच्छममुच्छाईणिच्छयउवगच्छाई तेणं जं जं संजमसाहणमरागदोसस्स य तं तमपरिग्गहोवि य परिग्गहो जं तदुववाइ ॥ " अत एव आत्मनः परभावरसिकत्वं परिग्रहः ततः तद्धर्मत्वाभावात् आत्मस्वरूपरमणं युक्तम् ॥ ८ ॥
इति व्याख्यातं परिग्रहत्यागाष्टकम् ।। २५ ॥
अथ अनुभवाष्टकम् ॥ २६ ॥
अथ श्रुताभ्यासपरिग्रहत्यागादयोऽप्यनुभवयुक्तस्य मोक्षसाधकाः, अनुभवशून्यस्य नेति, तत्प्रतिपादनायानुभवाष्टकं निरूप्यते । अनुभवशून्यं ज्ञानं उदककल्पं अनुभवयुक्तं तु सानुभवस्य । तथा च अनुयोगद्वारे । “वायणापुच्छणा परियट्टणा धम्मकहा सरअक्खरवंजणसुझा अणुप्पेहारहियस्स दवसुयं, अणुप्पेहाभावसुयं” इत्यनेन भावश्रुतं तु संवेदनरूपं न तत्त्वनिपादकं, स्पर्शरूपं तत्त्वनिष्पादकमिति, हरिभद्रपूज्याः तत्स्पर्शज्ञानं अनुभवयुक्तस्यैव, तल्लक्षणं च योगदृष्टिसमुच्चयानुसारेण लिख्यते। " यथार्थवस्तुरूपोपलब्धिपरभावारमणस्वरूपरमणतदास्वादनैकत्वमनुभवः हेयोपादेयज्ञानसुखास्वादरूपानुभवः, नामतः अभिधानं स्थापनातः स्थाप्यमानं, द्रव्यानुभवः भुज्यमानं शुभाशुभविपाकेषु अनुपयोगः " अणुवओगोदव्व " मिति वचनात, भावानुभवतः अप्रशस्तःसांसारिकविषयकषायानामनुभावकत्वं, प्रशस्तः अहंद्गुणानुरागैकत्वं, शुद्धानुभवः स्वरूपानंतपर्यायपरिणतवैचित्र्यज्ञानास्वादनैकत्वविश्रांतिलक्षणः, अत्र भावानुभवावसरः स च
For Private And Personal Use Only