________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भवोद्रेगाष्टकम्. aai गंतुमशक्या भवंति, इत्यनेन अज्ञानतलातिगंभीरमध्यस्य संसारपारावारस्य रोगशोकवियोगादिकष्टपर्वतैः रुद्धमार्गस्य जंतोः सह गमनमशक्यं भवति । पुनः यत्र भवसमुद्रे कषायाः-क्रोधमानमायालोभरूपा पातालकलशाः तृष्णा विषयपिपासा तद्रपैः महानिलैः भृताः, चित्तं-मनः तस्य संकल्पाः अनेकजलसमूहाः तद्रपा वेला-जलप्रवाहरूपा तपः शुषि वेलागमनं 'वितन्वते,' विस्तारयंति, इत्यनेन कषायोदयात् तृष्णावातप्रेरणया विकल्पवेलां बर्द्धयंति, भलजलधौ संसारांबुधौ इति ॥ २ ॥ यत्र जन्ममरणसमुद्रे स्मरः-कंदर्पः तद्रपः अंतर्मध्ये और्वाग्निः-बाडवानलः ज्वलति, यत्राग्नौ स्नेहेंधनः स्नेहो-रागः स एव इंधनं-ज्वलनयोग्यकाष्ठसमूहः यस्मिन् अन्यत्र वडवानौ जलेधनं इति, किंभूतः रागः ? यः घोररोगशोकादयो मत्स्यकच्छपाः तैः संकुलः व्याप्त, इत्यनेन रागाग्निप्रज्वलनरोगशोकतापितप्राणिगणः एवंरूपो भवाब्धिः पुनः यव सांयात्रिकाः-प्रवहणस्था लोकाः, अत्रापि व्रतनियमादिपोतस्था जीवाः उत्पातसंकटे कष्टे पतन्ति, कैः ? दुष्टा बुद्धिः मत्सरः असहनसंयुक्ताहंकारः, द्रोहः कापट्यं इत्यादयः एव विद्युद्दुतगर्जितानि नैः दुर्बुद्रिविद्युता मत्सरदुर्वातेन द्रोहगर्जितेन व्रतादिपोताः प्रवर्त्तमान! अपि पंकरखलनाद्युत्पातान् लभते, इत्यनेन महाभववारिधी एते महाव्यावातः सन्मार्गप्राप्तौ तस्मात् अतिदारुणान् महाभयात् नित्योद्रिग्नः सदोदासीनः तस्य संतरणोपायं सम्यग्ज्ञानदर्शनचारित्ररूपं, कांक्षति-अमिलषति, इति तीव्रभवभीत इव तिष्ठति, चिंतयति चमम शुद्धज्ञानमयस्य, परमतत्वरमणचारित्रपवित्रस्य, रागद्वेषक्षयसमुत्थपरमशमशीतलस्य, अनंतानंदसुखमग्नस्य, सर्वज्ञस्य, परमदक्षस्य, शरीराहारसंगमुक्तस्यामूर्तस्य, कथं शरीरादिव्यसनसमू
For Private And Personal Use Only