________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५० कर्मविपाकचिन्तनाष्टकम्. .....~~~~~~ णामतः तीव्रक्षयोपशमभावावाप्तसाधनाः अपूर्वकरणबलेन उपशमचारित्रपरिणतिं आरूढाः सर्वथा मोहोदयरहिताः, च पूर्व श्रुतकेवलिनः अपि 'दुष्टेन कर्मणा' सत्तागतेन मोहेन उदयावस्थायोग्यभूतेन, अथवा आयुःकर्मप्रांतकरणेन प्रतिपातमापन्नाः अहो ? अनंतसंसारं भ्राम्यते ते चतुर्गतिषु भ्रमंति, अतः कर्मायत्ता चेतना न करणीया, विपाककाले स्वकीयक्षयोपशमस्वरूपानुयायी रक्षणीयः, नहि विपाकः प्रतिपाताभिनवकर्मबंधहेतुः किंतु स्वकीयचेतना वीर्य च मोहोदयानुगतत्वेन हेतुत्वपरिणत्या बंधः, अतः हेतुतैव वारणीया, तदा च परकृतैव कर्मकर्तृता आत्मशक्तेः अप्रवर्त्तमानत्वात्, न ह्यप्रवृत्ता शक्तिः कर्मकी, तेन नोदनाहेतुता, किंतु मिथ्यात्वादिहेतुमिरुदयभूतैः सम्यक्त्वादयो गुणा आच्छादिताः, पुनः चेतनावीर्यदानादयः क्षायोपशमिकदुर्विपरीतश्रद्धानभासनपररमणिकपरिणताभिनवकर्म - हेतुतामास्कंदंति, अतः अशुद्धतया परिणमितात्मापरिणतिरमिनवकर्महेतुः, निदर्शनं च सूक्ष्मैकेंद्रियाणां तु अशुद्धानुगक्षयोपशमबाहुल्येन तीव्रबंधकता इत्यादि भाव्यं, उक्तं च-"अप्पा करेइ कम्माई, अप्पा वेएई परवसो एसो" इत्यादि । च भगवतीप्रज्ञापनादौ-" अत्तकडा कम्मा बंधन्ति नो परकडा अप्पवगाढा नाप्या नवगाढा” उत्तराध्ययने-"अत्ता कता विकत्ता य सुहाण आहाण य” इत्यादि । पुनः आचारांगे "शायाणां सागडभि" इत्यादि स्वतो योज्यं, श्रेणिप्रतिमा विकार आवश्यकनियुक्तो
उवसाम उवणीया, गुणमहया जिणचरित्तसरिसपि । पडिवायंति कसाया, किं पुण सेसे सरागत्थे ॥ १॥ .
For Private And Personal Use Only