________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३०८
विवेकाष्टकम् .
रिणतिकर्तृस्वरूपात्मशक्तिपरिणाम: स च सदैव निरावरणोऽपि बंधकार्यकर्तृत्वेन कर्मरूपस्य कर्ता एवं सम्यगज्ञानोपयोगगृहीतस्वरूपलाभाभिलाषी स्वगुणाभावस्वरूपस्वसाधन कार्यकर्ता स एव निष्पन्नः पूर्णानंदसिद्धत्वे स्वरूपगुणपरिणमनज्ञायकतादिमूलकार्यकर्ता इति ज्ञेयं ॥ ७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
संयमास्त्रं विवेकेन, शाणेनोत्तेजितं मुनेः । धृतिधारोल्वणं कर्म, शत्रुच्छेदक्षमं भवेत् ॥ ८ ॥
संयमास्त्रं इति संयमः परभावनिवृत्तिरूपः तदेव अस्त्रं विवेकेन स्वपरविवेचनेन शाणेन 'शरार्णे' इति भाषा उत्तेजितं उत्कृष्टतेजस्वितां नीतं । धृतिः संतोषः तद्रपा धारा तया उल्वणं तीक्ष्णं संयमास्त्रं ज्ञानावरणादि तदेव शत्रुः तस्य छेदः तस्मिन् क्षमं समर्थ भवति इत्यनेन अनादिमिध्यात्वा संयमाज्ञानाधिष्टः विशिष्टोत्कृष्टरूपस्वधर्मभ्रांत्या परभावैकत्वोत्पन्नविपर्यासकर्तृत्वभोकृत्वग्राहकत्वाद्यशुद्धपरिणत्या संगृहीत कर्मोपाधिः तदविपाकप्राप्त शुभाशुभसंयोगभोगेन रागद्वेषपरिणतः संसारे संसरति जीवः स एव त्रिलो
वत्सलार्हदुक्तपरमागमसंयोगपीततच्चरहस्यः स्वपरविवेकेन परभावविभावाभ्यां निर्वृत्तः शुद्धात्मीयस्वभावरुचिः सर्वास्रवनिर्वृत्तः परमात्माको भवति । अत एव स्वपरभेदज्ञानरूपविवेकाभ्यासः करणीयः ॥ ८ ॥
इति व्याख्यातं विवेकाष्टकं पंचदशमम् |
अथ माध्यस्थ्याष्टकम् ॥ १६ ॥
अथ विवेकी रागद्वेषाभाववान् भवति, शुभाशुभसंयोगे मध्यस्थो भवतिः अतो माध्यस्थ्यं निरूपयति । अत्र भावना - धर्म -
१२०
For Private And Personal Use Only