________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजवाटीका
vvvvvvvvvvvvAAAorarunm
किया नः संक्रमापरूप-अमीलनवर चमक्रिया चमत्कारः, एकक्षेत्रावगाहार अषि नपरस्परं व्यापारका भवन्ति इलनेन स्वरुपतो भिन्ना एव, एषां चमक्रिया विदुषा एव, अनुभूयतेपंडितेनैव विभज्यते, कथंभूतेन विदुषा १-'चिन्मात्रपरिणामेन' ज्ञानमात्रपरिणामेन ज्ञानमात्रबलेन इत्यनेन पंचास्तिकायानां कैश्चित्साधारणगुणैः अगुरुलघ्वादिभिः तुल्यानापि असाधारणगुणैः गतिस्थित्यवगाहचेतनापूरणगलनादिलक्षणैश्च भेद एव, स्वाशुद्धग्राहकतागृहीतपुद्गलेष्वपि न स्वगुणसंक्रमः, नाऽपि पुद्गलगुणसंक्रमः यावत् एषां भेदचमक्रिया भिन्नद्रव्ये स्वद्व्यगुणपर्यायाणां एकद्रव्यं व्याप्यावरियतानां आधाराधेयत्वेनामेदरूपाणामपि स्वस्वधर्मपरिणतिरूपाभेदचमकिया, एवं द्रव्याद् द्रव्यस्य, गुणाद् गुणस्य, पर्यायात्पर्यायस्य स्वभावस्य भेदलक्षणा चमकिया विदुषापंडितले अनुभमतको नान्येम । द्रव्यानुयोगज्ञानविकलेन। उक्तंति च-सम्मतौक
अण्णोष्णाणमयाणं, इमं च तं चत्ति विभणयमजुतं । . जह दुद्भपाणियाण, जावन्ति विसेस पज्जाया.॥४७॥ जं दवखित्तकाले, एगत्ताणंपि भावधम्माणं । सुअनाणकारणेणे, भेए नाणं 'तु “सा विज्जा ॥२॥
इति । हरिभद्रपूज्यैः द्रव्यानुयोगलीनामां आथाकादिन दोषमुख्यत्वग्न मतं। तथा च भमक्संगे" समणोबासरस्स णं भंते ! तहाल्कं समन्वा माहम वा-अफासपणं असमिज्जेमं असमानामखाइमसाइमं पडिलाभमाणे : किं कजई-१, गोयमा ! बहुतरा से निज्जरा कन्नई, अप्पतरे से पावे-कम्से कजईभ । तवृत्तिः इह च केचित् मन्यते- असंस्तरणादिकारणे एवाप्रासकार दिदाने बहुदरनिर्जरा भवति- नाकारणं, यत उक्तं
38
For Private And Personal Use Only