________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विद्याटकम्
संथरणम्मि असुद्धं, दोण्हवि गेण्हंतदितयाणहिअं । आउरदिट्टतेणं, तं चेव हियं अ संथरणे ॥१॥
अन्ये त्वाहुः कारणेऽपि गुणवत्पात्रायामासुकादिदाने परिणामवशात् बहुतरा निर्जरा भवति अल्पतरं च पापं कर्म इति, निर्विशेषत्वात् सूत्रस्य परिणामस्य च प्रामाण्यात् । आह
परमरहस्समिसीणं, समत्तगणिपिङगधरियसाराणं । परिणामि पमाणं, निच्छयमवलंबमाणाणं ॥१॥ इमे पुनः"चरणकरणप्पहाणा, ससमयपरसमयमुक्कवावारा ।
चरणकरणस्स सारं, निच्छयसुद्धं न याणंति ॥२॥ अहागडाइं भुजंति, अण्णमण्णे सकम्मुणा । उवलित्ते वियाणिज्जा, अणुवलित्तेत्ति वा पुणो, ॥ १ ॥ एतेहिं दोहिं ठाणेहिं ववहारेण विज्जइ। एतेहिं दोहि ठाणेहिं, अणायारं तु जाणए ॥२॥ इति द्वितीयाः योगे २१ अध्ययने इत्यादि गीतार्थस्याकल्पं कल्पं, एषा लब्धिः तत्त्वज्ञानवतामेव ॥७॥ अविद्यातिमिरध्वंसे, दृशा विद्याञ्जनस्पृशा। पश्यन्ति परमात्मान-मात्मन्येव हि योगिनः॥८॥
- अविद्या इति-हि निश्चये 'योगिनः' समाधिदशावस्थाप्रवृतचायोगिनः ‘आत्मनि एव' स्वात्मनि एव 'परमात्मानं' उत्कृएनिष्पनसिद्धात्मानं 'पश्यंति' आत्मनि परमात्मत्वं निर्धारयंति, कया ? 'विद्यांजनस्पृशा दृशा, विद्या तत्वबुद्धिरूपा सा एवं अंजनं तस्य स्पृशा हशा-चक्षुषा, व सति ? अविद्या-अज्ञानं भयोधः अयथार्थोपयोगो वा तदेव तिमिरं तस्य व्यंसः तस्मिन्
For Private And Personal Use Only