________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विद्याष्टकम्.
अथ देहे आत्मत्वारोपोऽपि बहिरात्मदोषौचः । अतः तन्निवार्य स्वरूपे आत्मनः पावित्र्यं करणीयं । तदुपदिशति-- यः स्नात्वा समताकुण्ड, हित्वा कश्मलजं मलम् । पुनर्न याति मालिन्यं, सोऽन्तरात्मा परः शुचिः॥५॥
यः स्नात्वेति-स अंतरात्मा देहात् भिन्नात्मज्ञानी स्वपरविवेकी 'परः' प्रकृष्टः 'शुचिः' पवित्रः ज्ञेयः पुरुषः, समता अरक्तद्विष्टता तद्रूपे कुंडे स्नात्वा 'कश्मलजं' पापोत्पन्नं मलं हित्वा पुनः मालिन्यं 'न याति' न प्राप्नोति सम्यक्त्वभावितात्मा परमः शुचिः 'बंधे ण वोलइ कयावि' इति वचनात्, सम्यग्दृष्टिरनेनाशेन स्नातकः न पुनः उत्कृष्टां स्थिति बध्नाति, एतदेव सहजं पवित्रत्वम् ॥ ५॥ आत्मबोधो न वः पाशो, देहगेहधनादिषु । यःक्षिप्तोऽप्यात्मना तेषु, स्वयं बन्धाय जायते ॥६॥
आत्मा इति-भो भव्याः ? वः युष्माकं आत्मबोधः आत्मज्ञानं न पाशः न बंधहेतुः केषु ? देहगृहधनादिषु य आत्मना क्षिप्तः स पाशः रागपरिणामः स्वस्य आत्मन एव बंधाय जायते इत्यनेन देहगृहादिषु यो रक्तः स सर्वभवपाशैः बध्नाति स्वस्य बंधहेतुः इत्यनेन परभावा रागादयः आत्मनो बंधवृद्धिहेतवः ॥१॥ मिथो युक्तपदार्थाना-मसंक्रमचमक्रिया। चिन्मात्रपरिणामेन, विदुषैवानुभूयते ॥ ७ ॥
मिथो युक्त इति-परस्परं युक्तानां मिलितानां पदार्थानां-धर्मादिनामेकक्षेत्रावगाहिनां पुद्गलानांचस्वक्षेत्रपरिणतानां असंक्रमचम
For Private And Personal Use Only