________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
२८७
तथा यतो न शुद्धात्म-स्वभावाचरणं भवेत् । फलं दोषनिवृत्तिर्वा, न तज ज्ञानं न दर्शनम् ॥५॥
व्या०-तथा इति-तथा तेन प्रकारेण यत एकांतद्रव्याचरणचारित्रात् शुद्धात्मस्वभावाचरणं शुधः परभावरहितः योऽसौ
आत्मस्वभावः स्वरूपलक्षणः तस्याचरणं तदैकत्वं तन्मयत्वं न भवेत् तेन प्रवर्त्तनेन फलं शुद्धात्मस्वभावलाभरूपं न परमात्मपदनिष्पत्तिः न दोषाणां रागादीनां निवृत्तिः अभावः न वा अथवा तत्सर्वमपि प्रवर्त्तनं बाललीलाकल्पं शुमात्मस्वरूपालंबनमंतरेण अवेद्यसंवेद्यरूपं ज्ञानं तज् ज्ञान तथा सकलपरभावसंगोपाधिकाशुद्धात्माध्यवसायमुक्तताविकामूर्तचिन्मयानंदात्मीयसहजभाव एवाहमिति निरविकलं तदर्शनं न नैवेत्यर्थः, अत एव श्रुतेन केवलात्मज्ञानं तदभेदज्ञानं उत्सर्गज्ञानं च श्रुताक्षरावलंबि सर्व योपोगं भेदज्ञानं सर्वाक्षरसंपन्नश्च यावद् द्रव्यशुभावलंबी गाव ४ानी । उक्तं च समयप्राभृते
जो सुएणाभिगच्छई, अप्पाणमिणं तु केवलं सुद्धं । तं सुअकेवलमिसिणो, भणंति लोगप्पदीवयरा ॥ १॥ जो सुअनाणं सवं, जाणई सुअकेवली तमाहु जिणा। नागं आया सबं, जम्हा सुअकेवली तम्हा ॥२॥
आत्मस्वरूपज्ञानं च प्रामृते । अहमिको खलु सुझो, निम्मओ नाणदंसणसमग्गो। तम्मि ठिओ तच्चित्तो, सव्वे एए खयं नेमि ॥ १ ॥
निर्मलनिष्कलंकज्ञानदर्शनोपयोगलक्षण आत्मा तज्ज्ञानं ज्ञानं । उक्तं च
For Private And Personal Use Only