________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२८६
मौनाष्टकम्.
व्या० - चारित्रमिति - आत्मचरणात् आत्मस्वरूपरमणात् परभावप्रवृत्तित्यागात् चारित्रं आत्मस्वरूपावबोधः ज्ञानं स्वीयासंख्येयप्रदेशव्यापकत्वेन सहजलक्षणज्ञानाद्यनंतपर्यायः अहं नान्यः इति निर्द्धारः दर्शनं इत्यनेन आत्मा ज्ञानदर्शनोपयोगगुणद्वयलक्षणः । एवं उक्तं च भाष्ये- आत्मनो गुणद्वयमेव व्याख्यानयंति इति तन्मते ज्ञाने स्थिरत्वं चारित्रं तेन ज्ञानचारित्रयोरमेद एव ज्ञानमेवात्मपरिणाममयी वृत्तिः सम्यक्त्वं आस्रवरोधः तत्त्वज्ञानैकता चारित्रं एवं व्यापारभेदात् ज्ञानस्यैवावस्थात्रयं । उक्तं च
Acharya Shri Kailassagarsuri Gyanmandir
एवं जिणपणत्ते, सद्दहमाणस्स भावओ भावे । पुरिसस्सा भणिवा ए, दंसणसदो हवई तो ॥ १ ॥
तथा च क्रियानये क्रियालाभात् साध्यनिष्पादनाय इति प्रथमं च क्रियानयसाध्यं तत्त्वप्राग्भावे च सर्व ज्ञाननयसाध्यं अस्ति । वस्तुतः ज्ञानप्रवृत्तिरेव चरणं ज्ञानमयसेवात्मधर्मत्वात् अतः ज्ञानस्वरूप एवात्मा ॥ ३ ॥ यतः प्रवृतिर्न मणौ, लभ्यते वा न तत्फलम् । अतात्त्विकी मणिज्ञप्ति - मणिश्रद्धा च सा यथा ॥ ४ ॥
व्या० यतः प्रवृत्तिरिति - अशुद्धज्ञाने निष्फलत्वं द्रढयति यथा अतात्विकी मणिज्ञप्तिः अमणौ मण्यारोपे मणौ मणिश्रद्धा तस्मिन् तत्फलं न लभ्यते न प्राप्यते यतः मणेः सकाशात् मणिप्रवृत्तिः विषापहारादिका न भवतीत्यर्थः । उक्तं च ।
पुदेव मुद्धा जह से असारे, आयंतए कूडकहावणे वा । राठा मणि वेरुवप्पासे, अमहग्वउं होइ जाणएस ॥ १ ॥
९८
For Private And Personal Use Only