________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
૨૮૨
NowwwmonAAAmwwwnwww
॥अथ मानाष्टकम् ॥ एते च गुणाः पूर्वोक्ताः मुनेर्निग्रंथस्य भवंति, अतो मुनिस्वरूपं निर्दिशति । सन्ति च लोके अनिर्यथा निर्ग्रथारोपमता आत्माऽशुद्धाभिमानतः तत्वविवेकविकलाः तेषामेवोपदेशाय विशुद्धगुरुतत्त्वावबोधार्थ चाह । तत्र मन्यते त्रिकालविषयत्वेन आत्मानमिति मुनिः । तत्र नाममुनिः स्थापनामुनिः सुगमः द्रव्यमुनिः ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदात् अनुपयुक्तो लिंगमाबद्रव्यक्रियावृत्तिसाध्योपयोगशून्यस्य प्रवर्तनविकल्पादिषु कषायनिवृत्तस्य परिणतिचक्रे असंयमपरिणतस्य द्रव्यनिर्यथत्वं भावमुनिः चारित्रमोहनीयक्षयोपशमक्षायिकोत्पन्नस्वरूपरमणपरभावनिवृत्तः परिणतिविकल्पप्रवृत्तिषु द्वादशकषायो।कमुक्तः नैगमसंग्रहव्यवहारनयैः द्रव्यक्रियाप्रवृत्तद्रव्यास्रवविरक्तस्य मुनित्वं. ऋजुसूत्रनयेन भावामिभिलाषसंकल्पोपगतस्य. शब्दसमभिरूडैवंभूतनयैः प्रमत्तात क्षीणमोहं यावत् परिणती सामान्यविशेषचके स्वतत्त्वैकत्वपरमशमतामृतरतस्य मुनित्वं अत्र सम्यग्दर्शनचारित्रप्राग्भाववतो द्रव्यभावाश्रवविरतस्वरूपरतस्यावसरः।। मन्यते यो जगत्तत्त्वं, स मुनिः परिकीर्तितः। सम्यक्त्वमेव तन्मौनं, मौनं सम्यक्त्वमेव च ॥१॥
व्या०-मन्यते इति-यः शमसंवेगनिर्वेदानुकंपास्तिक्यलक्षणलक्षितो जगद् लोकं जीवाजीवलक्षणं मन्यते जानाति तत्त्वं यथार्थोपयोगेन द्रव्यास्तिकपर्यायास्तिकस्वभावगुणपर्यायैः निमित्तोपादानकारणकार्यभावोत्सर्गापवादपद्धतिः तां जानाति स मुनि अवगृहीततत्त्वः परिकीर्तितः कथितः श्रीतीर्थकरगणधरैः
For Private And Personal Use Only