________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृप्त्यष्टकम्
AAAAAAAAAAAAAAAMIRAL
PAAAAAAAAAAAARAMIRPANumanmun - - - -
-
-
-
तृप्तिमन्यतारूपः न युज्यते न घटते । भावना च सम्यग्ज्ञानी तु यथार्थावबोधी तु आत्मधर्म एव आत्मनि अंगीकरोति पौद्ग'लिकोपचये न रज्यते, पुद्गलास्वादनेन सुखावभास एव मिथ्याज्ञानं उक्तं च--
तवइ तवं चरइ चरणं, सुअंपि नव पुव्वजाव अब्भसई, जा परसुहे सुहत्तं, ता नो सम्मत्तविन्नाणं ॥१॥
पुनः श्रीहरिभद्रपूज्यःसुअवं सीलवं चाई, जिणमग्गायरणारई। परं वा परसंगं वा, धन्नमन्नई जो जडो ॥२॥
यच्च आत्मनः स्वरूपं सहज ज्ञानादिकं तदेव धर्म इति तत्त्वम् ॥५॥ मधुराज्यमहाशाका-ग्राह्ये बाह्ये च गोरसात् । परब्रह्मणि तृप्तिा , जनास्तां जानतेऽपि न ॥६॥
व्या०--मधुराज्य इति-या परब्रह्मणि सुधात्मनि अमूर्त्तानंतज्ञानवने तृप्तिः स्वरूपाशमतालिंगनानंदचिद्विलासरूपा जनाः तत्त्वावलोकनयनविकलाः तां शुद्धात्यंतकांताध्यात्मस्वभावानुभवरूपां तृप्तिं जानतेऽपि न नचैव जानते इति सा ज्ञानग्रहणेऽपि नास्ति, अतः कुतोऽनुभवः ? या तृप्तिः मधुराज्यमहाशाकाग्राह्ये पुनः गोरसात् अबाह्ये भोजने न, मधुरं आज्यं घृतं मधुराज्यं महांतः शाका व्यंजनानि तैरयाले पुनः गोरसः दक्ष्यादि तस्मात् अबाहले युक्ते एवंविधे भोजने सा तृप्तिः न । अथवा कथंभूते ब्रह्मणि ? मधुराज्यमहाशाकायाये मधु मिष्टं राज्यं, तत्र महती आशा इच्छा येषां ते मधुराज्यमहाशाकाः तैः परिग्रहै
For Private And Personal Use Only