________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
इति" तत्र सम्यग्लाभकाले प्रथमापूर्वकरणः क्षपकश्रेणिनिवृत्तिबादरगुणस्थाने, द्वितीयः अपूर्वकरणः तत्र द्वितीये अपूर्वकरणे प्रथमो धर्मः अतात्विकः स तात्त्विको भवति । भावना च यद्यपि क्षयोपशमिकाः सम्यग्दर्शनादिगुणाः अरिहंत (अर्हत् ) प्रवचनादिस्वजातिअबाधकविजातिपरद्रव्यमवलंब्य प्रवर्त्तते परावलंबनेन अतात्विकाः तवस्वरूपं न तन्मया इति किंतु अरिहंतादिगुणावलंबिन इति एषा परानुयायिता अस्त्येव, इत्यनेन अताविका यस्य सम्यग् दर्शनादिगुणक्षयोपशमः स्वरूपनिर्धारभासनरमणात्मकः अन्यनिमित्ताद्यवलंबनकृते स तात्त्विक इति, अत्र रत्नत्रयीस्वरूपे वीतरागसर्वज्ञोक्तयथार्थतत्त्वार्थ श्रद्धानं सम्यग्दर्शनं यथार्थतत्त्वावबोधो ज्ञानं तत्त्वरमणं चारित्रं इति गुणत्रयी क्षयोपशमः अर्हद्वाक्याधवलंबनेन साधकत्वस्वगुणोऽपि क्रमकारणं करणात्, अतत्वं विकल्पपूर्वकं अंतर्मुहूर्त्त यच्चोपादेयत्वेन स्वतवनिर्द्धारभासनरूपं हेयबुद्ध्या परभावत्यागनिर्द्धारभासनरमणयुक्तं रत्नत्रयी परिणमनं भवति तद्भेदरत्नत्रयीरूपं, यच्च सकलविभावहेयतयाप्यवलोकनादिरहितं विचारणस्मृतिव्यानादिमुक्तं एकसमयेनैव संपूर्ण - आत्मधर्मनिर्धारभासनरमणरूपं निर्विकल्पसमाधिमय- अमेदरत्नत्रयीस्वरूपं । उक्तं च ध्यानप्रकाशे
२५३
जोयवियप्पो चिरकालीओ, सपरोभयावलंबणे होइ । जिटिव पुरस्स चलणे, निमित्तगाही भवे तेई ॥ १ ॥
एग समणत्तियवबुधम्मंमि, जं गुणतिगरमपरदचाणु-वउगीतिमत्तवाई अईसो ॥ २ ॥ (९)
For Private And Personal Use Only
ईदृग् अभेदरत्नत्रयी परिणतेन भेदरत्नत्रयी परिणामसप्रयासः सशंकः त्यज्यत एव ॥ ४ ॥
६५