________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२
इन्द्रियजयाष्टकम्.
t
मानं ज्ञानं विषयः कारणकार्ये एकता चारित्र मोहोदयेन अरम्ये रमणं असंयमः, तत्र वर्णादयो हि ज्ञेया एव न रम्यात् तत्र रमणी विषर्येद्रियद्वारप्रवृत्तज्ञानस्य इष्टानिष्टतया परिणमनं तस्य जय इंद्रियविषयजयः, किमित्याह इति यद् द्वारेण वर्णादीनां ज्ञानं न इष्टानिष्टता इंद्रियजयः, अनाद्यशुद्धा संयमपरिणतिवारणारूपः, तत्र ज्ञानं हि आत्मनः स्वलक्षणत्वात् स्वपरपरिच्छेदः विधिः इष्टानिष्टानुविभाव एव संगांगितया अनादिसंततिजः अशुद्धपरिणामः सर्वथा त्याज्यः, अत एव इंद्रियं जयितष्यं, तत्र द्रव्यजयः संकोचादिलक्षणः, भावजन्यः चेतनावीर्ययोः स्वरूपानुपातः । नैगमेन निर्वृत्युपकरणेंद्रियपरिणति निर्माणादिविपाकजानि इंद्रियसंस्थानानि, ऋजुमूत्रेण स्वस्वविषयग्रहणोत्सुकौ निर्वृत्युपकरणौ, शब्दनयेन संज्ञाग्रहमिता लब्धिः उपयोगपरिणतिवृत्तिः, सममिनयेन संज्ञागृहीताऽगृहीतविषयक्षेत्रप्राप्तविषयपरिच्छेदः, एवंभूतनयेन मतिश्रुतचक्षुरचक्षुर्वीर्यातम्याणां क्षयोपशमावधेः प्रांतं यावद् ज्ञानं, तत्रासंगतस्येष्टानिष्टयुक्त एवावबोधो भवति, तेन विषय इति संज्ञाभोकृत्वाशुद्धता आत्मनः अशुपरिणामः, तस्य जयः सोऽपि आद्यनयचतुष्टये कारणरूपशब्दादिषु संयमगुणप्राग्भावानुगतचेतनादिपरिणामो द्रव्यजयोऽपि भावजयहेतुत्वात् अभ्यस्यः, भावजयस्तु स्वधर्मत्वात् साध्य एव तार्थमुपदेशः
बिभेषि यदि संसारा, मोक्षप्राप्तिं च कांक्षसि । तदेन्द्रियजयं कर्त्तु, स्फोरय स्फारपौरुषम् ॥ १ ॥
व्या०-बिमेषि यदीति - हे भव्य ! यदि त्वं संसारात् बिभेषि भयं प्राप्तोऽसि च पुनः मोक्षः सकलकर्मक्षयलक्षणः तस्य प्राप्ति
५४
For Private And Personal Use Only