________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
२१५
इत्येवं मोहस्य विजृम्भितं मत्वा त्याज्य इति कथयति - अहं ममेति मन्त्रोऽयं, मोहस्य जगदान्ध्यकृत् । अयमेव हि नम्पूर्वः, प्रतिमन्त्रोऽपि मोहजित् ॥ १ ॥
व्या०-- अहं ममेति- मोहस्यात्माऽशुद्धपरिणामस्य उपचारतो नृपेति संज्ञस्य 'अहं मम इति अयं मन्त्रः 'जगदान्व्यकृत्, ज्ञान चक्षुरोधकः, 'अहमिति, स्वस्वभावेनोन्मादः ' पर ' इत्यन अहंममेति परभावकरणे कर्तृतारूपोऽहङ्कारः, अहं सर्वस्व - पदार्थतो भिन्नेषु पुजीवादिषु इदं ममेति परिणामो ममकारः इत्यनेन 'अहं ममेति' परिणत्या सर्वपरत्वं स्वतया कृतं, एषो युद्धाव्यवसायो मोहजः, मोहोद्योतकश्च शुद्धज्ञानाञ्जनरहितानां जीवानां आन्व्यकृत्, स्वरूपावलोकनशक्तिव्वंसकृत्, 'हीति' निश्चितं अयमेव नञ्पूर्वः 'प्रतिमन्त्रो' विपरीतमन्त्रः 'मोहजित्' मोहजये मन्त्रः तथा च नाऽहं एते ये परे भावा ममापि एते न भ्रांतिः पुषा साम्प्रतं यथार्थपदार्थज्ञानेनाहं पराधिपो न परभावा मम । उक्तं च-
एगो हं नत्थि मे कोई, नाहमन्नस्स कस्सवि । एवं अदीणमणसो, अप्पाणमणुसासई ॥ १ ॥ एगो मे सासओ अप्पा, नाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सबै संजोगलक्खणा ॥ २ ॥
संजोगमूला जीवेण पत्ता दुक्खपरंपरा | तम्हा संजोग संबंधं, सवं तिविहेण वोसिरे ॥ ३ ॥
२७.
For Private And Personal Use Only