________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
~~....
~rm
atwanavr
गुणानामेव, चेतनवीर्योपकरणकारकचक्रोपकरणेन । यतो हि एकाधिपत्यक्रियाशून्यत्वेन धर्मादिद्रव्येषु न कर्तृत्वं, जीवस्यापि कर्तृत्वं स्क्कार्यस्य । नहि जीवः कोऽपि जगत्कर्ता, किंतु स्वकार्यपरिणामिकगुणपर्यायप्रवृत्तेरेव कर्ता, न परभावानां तु कर्तृत्वे असदारोपसिध्ध्यभावादयो दोषाः ज्ञातलोकालोकस्य, अत एव नायं परभावानां कर्ता, किंतु स्वभावमूढोऽशुद्धपरिणतिपरिणतः। अशुद्धनिश्चयेन रागादिविभावस्य, अशुद्धव्यवहारेण ज्ञानावरणादिकर्मणां कर्ता जातोऽपि स एव सहजसुखरुचिरनन्ताविनाशिस्वरूपसुखमयमात्मानं ज्ञात्वाऽऽत्मीयपरमानंदभोगी, न परभावानां कर्ता भवति, किंतु ज्ञायक एव अत्र प्रस्तावना । अयं हि आत्मा स्वनिःसपनसङ्गाङ्गितया स्वीयविशेषस्वभावानां सगुणकरणेन सत्प्रवृत्तिमतामपि स्वमुणकरणावरणेन ज्ञानचेतनावीर्यादिक्षयोपशमानां च परामुयायिनां तत्सहकारेण कर्तृत्वादिपरिणामानां परकर्तृत्वादिविभावपस्थिमनेन पस्कर्तृत्वे जातेऽपि तेषामेव मुणानां · स्वभावसम्मुखीभवने कर्तृत्वादीनां परावृत्तिः, सेन सम्यग्दर्शनज्ञानचारित्रपरिणते स्वरूपसाधमकर्तृत्वादि कुर्वन् , गुणकरणैः पूर्णैः साधनकर्तृत्वं विधाय गुणप्रवृत्तिरूपं शुद्धं कर्तृत्वादिकं करोति । अत एव साधकानां सन्मुनीनां स्वरूपसन्मुखानां न परभावकर्तृत्वं इति, किंतु ज्ञायकत्वमेव । अत्र पक्षः-तर्हि-मुनीनां .परभावाकर्तृत्वे - हेनुद्वयजत्यकमकर्तृता कुतः ? तबाह स्वस्वभावमग्नानां साधकमुनीनां अनमिसंधिजवीर्यतदभुगतचेतनया कर्मबंधकर्तृत्वमस्ति, तथापि स्वायत्ताभिगुणप्रवृत्तीनां स्वभावामुगलत्वात् अकर्तृत्वं, अथवा एवंभूसिसिद्धत्वास्वादानंदमनानां तु न परभावकर्तृता । अथवा सम्यगदर्शनादिगुणमाप्तौ बरसस्वरूपविवरणेन स्वरूपानुगतस्वशक्तित्वेन
For Private And Personal Use Only