________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
देवचंद्रजीकृत नयचक्रसार.
AAAAAAAmranor.movi.
-
व्ययौ स्तः नास्ति भावानां परद्रव्यादीनां परायत्तौ नास्तिभावानां परावृत्तित्वेनाप्युत्पादव्ययौ ध्रुवत्वं च अस्तिनास्तिद्वयौ इति पञ्चमः ॥
अर्थ ॥ तथा सर्व द्रव्यम अस्ति तथा नास्ति ए बे स्वभाव परिणमि रह्या छे. तिहां-ज अस्ति स्वभाव छे ते स्वद्रव्यादिकनो छे. ते जेवारे ज्ञानगुण घट जाणतो हतो तेवारें घट ज्ञाननी आस्तिता हती अने तेज घटध्वंस थये कपाल ज्ञान थयुं ते वारें घट ज्ञाननी आस्तितानो व्यय थयो अने कपाल ज्ञाननी अस्तितानो उत्पाद थयो, ए रीतें अस्तितानो उत्पाद व्यय छे तेज रीतें नास्तितानो पण उत्पाद व्यय जाणवो. जे पहेली घट नास्तिता हती ते पछे घटध्वंसें कपाल नास्तिता थयी. एम परद्रव्यने पलटवे नास्तिता पलटे छे ते स्वगुणने परिणामिक कार्यने पलटवे करीने अस्तिता पलटे छे अने जिहां पलटवापणो तिहां उत्पाद व्यय थायज. एम द्रव्यमां सामान्य स्वभाव सर्व धर्म छे तेमां जेम संभवे तेम श्री प्रभुनी आज्ञायें उपयोग देइने उत्पाद व्ययपणो करवो अने अस्ति नास्तिपणे ध्रुव छे ए पांचमो अधिकार कह्यो.
तथा पुनः अगुरुलघुपर्यायाणां षड्गुणहानिवृद्धिरूपाणां प्रतिद्रव्यं परिणमनात् नानाहानिव्ययेद्धव्युत्पादः वृद्धिव्यये हान्युत्पादः ध्रुवत्वं चागुरुलघुपर्यायाणां एवं सर्वद्रव्येषु ज्ञेयं “तत्त्वार्थवृत्तौ" आकाशाधिक रे यत्राप्यवगाहकजीवपुद्गलादिर्नास्ति तत्राप्यगुरुलघुपर्याय वर्तनयावश्यत्वे चानित्यताभ्युपेया ते च अन्ये अन्ये
For Private And Personal Use Only