SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ४४ ) नाणं उसहाईणं, पुण्हे पच्छिमहि वीरस्स । (ज्ञानवेला) ।। ९५ ।। सवेसिं पि अठारस, न हुंति दोसा इमे ते अ ॥ १९० ॥ " Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमृषभादीनां पूर्वाह्नपश्चिमाह्नि वीरस्य || सर्वेषामप्यष्टादश, न सन्ति दोषा इमे ते च ॥ १९० ॥ पंचेव अंतराया, मिच्छत्तमनाणविरई कामो । हासछग रागदोसा, निदा द्वारस इमे दोसा ।। १९१ ।। पश्चैवान्तरया - मिध्यात्वाऽज्ञानमविरतिः कामः । हास्यादिषड्रागद्वेषौ, निद्राऽष्टादशेमे दोषाः ॥ १९१ ॥ हिंसाइतिगं कीला, हासाईपंचगं चउकसाया । मयमच्छरअन्नाणा, निद्दा पिम्मं इअ च दोसा ॥। १९२ ॥ हिंसादित्रिकंक्रीडा, हास्यादिपञ्चकं चतुष्कषायाः । मदमत्सरमज्ञानं, निद्राप्रेमेति च दोषाः ॥ १९२ ॥ जम्मप्पभिई चउरो, जिणाण इक्कार घाइकम्मखओ | सुरविहिअइगुणवीसं, चउतीसं अइसया उ इमे ॥ १९३ ॥ जन्मप्रभृतिचत्वारो - जिनानामेकादशघातिकर्मक्षयात् । सुरविहितैकोनविंशति-चतुस्त्रिंशदतिशयास्त्विमे ।। १९३ ।। सेअमलामयरहियं, देहं सुहगंघरूवसंजुत्तं । निविस्समवीभच्छं, गोखीरनिहं रुहिरमंसं ॥ १९४ ॥ स्वेदमलाऽऽमयरहितो- देह: शुभगन्धरूपसंयुक्तः । निर्वित्रमबीभत्सं, गोक्षीरनिभं रुधिरमांसम् ॥ १९४ ॥ For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy