SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४३ ) ऋषभस्य च शकटमुखे, ऋजुवालुकानदीतटे वीरस्य शेषजिनानां ज्ञान-मुत्पन्नं पुनव्रतवनेषु ॥ १८५ ॥ नग्गोह १ सत्तवन्नो २, साल ३ पिआलो ४ पियंगु ५ छत्ताहे ६ । सिरिसो ७ नागो ८ मल्ली ९, पिलुंख ११ तिंदुयग ११ पाडलया १२ ॥ १८६ ॥ जंबू १३ असत्थ १४ दहिव-न १५ नंदि १६ तिलगा य १७ अंबग १८ असोगो १९ । चंपग २० बउलो २१ वेडस २२, धाइअ २३ सालो अ २४ नाणतरू ॥ १८७॥ न्यग्रोधः सप्तपर्णः, शाल:प्रियालःप्रियंगुः छत्राभः । शिरीपोनागोमल्लीः, पिलुवतिन्दुकपाटलिकाः ॥ १८६ ॥ जम्ब्वश्वत्थदधिपर्ण-नन्दीतिलकाश्चाम्रकोऽशोकः । चम्पकबकुलौ वेतस-धातकीसालाश्च ज्ञानतरवः ॥१८७॥ ते जिणतणुवारगुणा, चेइअतरुणो वि नवरि वीरस्स | चेइअतरुवरि सालो, एगारसधणुहपरिमाणो ॥ १८८ ॥ ते जिनतनुद्वादशगुणा-श्चैत्यतरवोपि नवरं वीरस्य । चैत्यतरूपरि शाल-एकादशधनुःपरिमाणः ॥ १८८ ॥ अहमभत्तंमि कए, नाणमुसहमल्लिनेमिपासाणम् । वसुपुजस्स चउत्थे, सेसाणं छट्ठभत्ततवो ॥१८९॥ अष्टमभक्ते कृते, ज्ञानमृषभमल्लिनेमिपार्थानाम् । वासुपूज्यस्य चतुर्थे, शेषाणां षष्ठभक्ततपः ॥ १८९ ॥ For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy