SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ कलिमलाविलोऽप्यर्थिनां गण-श्वरणपङ्कजं यस्य संश्रितः । स तु गतापदः मूरिशेखरं, स्मरत तं गुरुं बुद्धिसागरम् ।। ८ ॥ मुखनिधिप्रद स्तोत्रमेतकत, पठति यो जनो हेमसंस्कृतम् । सुरवराचिंतः पुण्यवानह-निशमनलल्पधी राजतेतराम् ॥९॥ शिक्षणाष्टकम् । श्रीपानादिजिनेश्वरो गृहितया सर्वोपयुक्ताः कलाः, सम्यग्भेदवतीरभिन्नहृदयः शिक्षाकृते देहिनाम् । किं कर्तव्यविमूढताहतधियामादिष्टवानादरात्, तेनाद्याऽपि विवेकिता जनगता दृग्गोचरा जायते ॥१॥ पारम्पर्यगताऽधुना विजयते रीतिः मुशिक्षात्मिका, भूतानां सकलोन्नतिप्रथयिनी चाध्यात्मिकेभ्यो हिता। सद्विज्ञानलता वितानजलदश्रेणिः सदानन्ददा, तन्नवास्ति यया न सिद्धयति भुवि यत्किं बहूक्तेन वा ॥२॥ शिक्षादीक्षा-वितरणपटुः सिद्धसेनाख्यसरिः, ___ मुरि:शिक्षावचनविबुधो हारिभद्रोऽद्वितीयः । यस्मादेतत्पटुमतिमतां शिक्षणं सर्वदाऽहं, सिद्धेमूलं विकलमनसां जायते वै विशेषात् ॥३॥ For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy