SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૨૯ प्राचीनास्ते प्रथितमतयो हेमचन्द्रादयोऽपि, सूरीशानाः सुविहितजने शिक्षण शुद्धिदायि । मुख्यं चक्रुश्चलितजनताधीरताऽऽधानहेतुं, यस्मान्नाऽन्या सुभगपदवी विद्यते सौख्यदा हि ॥४॥ शुभाः शालामाला विपुलमुख(गुण)दानकपष्टवा, शुभे देशे स्थाप्याः प्रवरमनुजैरुनतिकराः। प्रतिग्रामं ग्रामं विविधरचनाशिक्षणकृते, __ यतस्तेनैव स्याद् रुचिरविनयादिगुणचयः ॥५॥ गुणो यस्मात्पादु-भवति तदलं शिक्षण मिह, प्रचारात्तस्यैव क्षतिकरगुणानां क्षतिरपि । न यस्मिन् सद्धर्म-प्रथनमतुलं दिव्यसुखदं, परित्याज्यं तद्वै, श्रमजनकमुच्चैः शुभधिया ॥६॥ विश्वप्रेमा भवति हृदये यस्य शुद्धात्मनोऽस्मिन्, __ सत्यां शिक्षा जगति स नरो दातुमर्हत्यशेषाम् । दीव्यार्थानामधिगमकृते शिक्षणस्य प्रचारः, कार्यः पुम्भिः , परहितरतैः सर्वशिक्षकसारः ॥७॥ विद्वज्जनोक्तवचनान्यपि शिक्षणानि, पत्राङ्कितानि रुचिराणि भवन्ति लोके । For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy