SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३१ ) हरिसंसयछेयत्थं, वीरेणं पयडिअं बलं निययं । मेरुगिरिकपणेणं, हेउअभावा न सेसेहिं ॥१२९ ॥ नृपतिभ्यो बला बलिनः, कोटिशिलोत्क्षेपशक्तयोहरयः । तद्विगुणबलाश्चक्रिणो-जिना अपरिमितबलाः सर्वे ॥१२८ ॥ हरिसंशयच्छेदार्थ, वीरेण प्रकटितं बलं निजकम् । मेरुगिरिकम्पनेन, हेत्वभावान्न शेषैः ॥ १२९ ॥ पणधणुसय १ पन्नट्ठसु ८, दस पणसु ५ पणट्ठसु अ ८ धणुहहाणी । नवकर २३ सत्तुस्सेहो २४,आयंगुलवीससय सन्चे २४ ॥ १३० ॥ उत्सेधांगुलदेहमानं ४९-आत्मांगुलदेहमानं च ५० पञ्चशतधनुः पञ्चाशदष्टसु, दशपञ्चसु पञ्चाष्टसु च धनुर्हानिः। नवकरसप्तोत्सेधा-वात्माङ्गुलविंशतिशतमिताः सर्वे ॥ १३० ॥ चउधणुवारंसदुगं, उसहायंगुलपमाण अंगुलयं । ते उसहो वीससयं, बारंगुलहाणि जा सुविही ॥ १३१ ॥ वीसंसदुअंगुलहा-णि जाव णंतो तयद्ध जा नेमी । सगवीसंसा पासो, वीरिगवीसंस पन्नासा ॥ १३२ ॥ [ प्रमाणाङ्गुलदेहमानम् ] चतुर्धनुदिशांशद्विक,-मृषभात्मांगुलं प्रमाणाङ्गुलम् । ते ऋषभोविंशतिशतं, द्वादशाङ्गुलहानिर्यावत्सुविधिः ॥१३१॥ विंशत्यंशद्वयङ्गुलहानि-र्यावदनन्तं तदद्धं यावन्नेमिः। सप्तविंशत्यंशाः पार्यो-वीर एकविंशत्यंशाःपञ्चाशाः ।१३२॥ For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy