SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३० ) अट्टत्तरो सहस्सो, सव्वेसिं लक्खणाइ देहेसु । मइसुअओहि ति नाणा, जाव गिहे पच्छिमभवाओ।१२४॥ अष्टोत्तरं सहस्रं, सर्वेषां लक्षणानि देहेषु । मतिश्रुतावधि ज्ञानत्रय, यावद् गृहे पश्चिमभवतः ॥ १२४॥ पउमवसुपुज्ज रत्ता, ससिसुविही सेअ नेमिमुणि काला ॥ मल्ली पासोनीला, कणयनिहा सोल सेसजिणा ||१२५॥ पद्मवासुपूज्यौ रक्तौ, शशिसुविधी श्वेतौ नेमिमुनी कालौ । मल्लिपावौं नीलौ, कनकनिभाः षोडश शेषजिनाः ॥ १२५ ॥ सव्वसुरा जइ रूवं, अंगुट्ठपमाणयं विउविजा । जिणपायंगुटुं पइ, न सोहए तं जहिंगालो ॥ १२६ ।। गणहरआहारअणु-त्तरा य जाव वणचकिवासुबला । मंडलिया जा हीणा, छठाणगया भवे सेसा ॥ १२७ ॥ सर्वसुरा यदि रूप,-मङ्गुष्ठप्रमाणकं विकुर्वेयुः । जिनपादाङ्गुष्ठं प्रति, न शोभते तद्यथाऽङ्गारः ॥ १२६ ॥ गणधराऽहारकाऽनु-त्तराश्च यावद्वयन्तरचक्रिवासुबलाः । माण्डलिका यावद् हीनाः, षट्स्थानगता भवेयुः शेषाः ॥ निवईहिं बला बलिणो, कोडिसिलुक्खेवसत्तिणो हरिणो । तहुगुणबला चक्की, जिणा अपरिमिअबला सव्वे ॥१२८॥ For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy