SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २९ ) अहवा भावारिजया, वीरो दुट्ठसुरवामणीकरणा २४ । सामनविसेसेहिं, कमेण नामत्थदारदुगं ॥ १२० ॥ अथवा भावारिजया - द्वीरोदुष्टसुरवामनीकरणात् २४ । सामान्यविशेषाभ्यां क्रमेण नामार्थद्वारद्विकम् ॥ १२० ॥ गो १ गय २ हय ३ कवि ४ कुंचा ५ - रत्तपउम ६ सत्थिया ७ ससी ८ मयरो । ९ सिखिच्छ १० खग्गि ११ महिसा १२, वराह १३ सेणा अ वजंच १५ ।। १२१ ॥ हरिणो १६ छगलो १७ नंदा-वत्त १८ कलस १९ कुम्भ २० नीलउप्पलया २१ । संख २२ फणीसर २३ सीहा २४, जिणोरुटिअरोमलञ्छणयां । १२२ ।। गोगजहयक पिक्रौञ्चा - रक्तपद्मस्वस्तिकौ शशी मकरः । श्रीवत्सखङ्गिमहिषा - वराहः सेनश्वव ॥ १२१ ॥ हरिण: छागोनन्दा - वर्त्तः कलशकूर्मनीलकमलानि । शंखफणीश्वर सिंहा- जिनोरुस्थित रोमलाञ्छनानि ॥ १२२ ॥ इग १ पण २ नव ३ य सुपासे, पासे फणतिन्नि १ सग २ इगार ३ कमा । फणिसिजासुविणाओ १, फणिंदभन्तीह २ नन्नेसु ॥ १२३ ॥ एक पच नव च सुपार्श्वे, पार्श्वेफणास्त्रयः सप्तैकादशक्रमात् । फणीन्द्रशय्यास्वप्नात्, फणीन्द्रभक्त्या नान्येषु ॥ १२३ ॥ For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy