SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३२ ) स सिसुणो अमयं, तो उत्तरकुरुफले गिहे उसहो । सेसा उ ओयणाई, भुंजिंसु विसिडमाहारं ।। १३३ ।। सवेसिं वयगहणे, आहारो उग्गमाइपरिसुद्धो । मल्लिनेमिं मुत्तुं, तेसि विवाहो अ भोगफला ॥ १३४ ॥ सर्वे शिशवोऽमृतं, तत उत्तरकुरुफलैर्गृहे ऋषभः । शेषास्तु-ओदनादि, बुभुजिरे विशिष्टमाहारम ।। १३३ ।। सर्वेषां व्रतग्रहणे, आहार उद्गमादिपरिशुद्धः । मल्लिनेमिं मुक्त्वा, तेषां विवाहच भोग्यफलात् ॥ १३४ ॥ वीस १ द्वारस २ पनरस ३, सडूदुवालस ४ दसेव ५ सडसगा ६ । पण ७ अड्डाइयलक्खा ८, पुव्वसहसपन्न ९ पणवीसं १० ।। १३५ || समलक्खा इगवीसं ११, द्वार १२ पनर १३ सड्ड सत्त १४ सङ्गृदुगं १५ | तो सहसा पणवीसा १६, पउण उवीस १७ इगवीसं १८ ।। १३६ ।। वासस्यं मल्लिजिणे १९, पणसयरी २० पंचवीस २१ तिनि सया २२ । बासाइँ तीस २३ तीसं २४, कुमरत्तं अह निवइकालो ॥१३७॥ विंशत्यष्टादशपञ्चदश, सार्द्धद्वादश दशैव सार्द्धसप्त । पञ्चार्द्धद्विलक्षाणि, पूर्वसहस्रपञ्चाशत्पञ्चविंशतिः ॥ १३५ ॥ समलभैकविंश-त्यष्टादशपञ्चदशसार्द्धसप्तसार्द्धद्विकम् । ततः सहस्रपञ्चविंशतिः, पादोन चतुर्विंशतिरेकविंशतिः ॥ १३६ ॥ For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy