SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૬૧ હવે વાદિમુનિઓની સંખ્યા જણાવે છે. मूलं-वाइमुणिबारसहसा, सडछसया य ? बार चउरसया २ ॥ बारसि ३ गारस ४ तह दस, चउसय सड्डा छसड्डा वा ५ ॥ २६४ ॥ सय छन्नवई ६ चुलसी, ७ छसयरि ८ सट्टी ९ डबन्न १० पन्नास ११ । सगचत्त दुचत्तावा, १२ छत्तीस १३ दुतीस १४ अडवीसं १७ ॥ २६५ ॥ चउवीस १६ वीस १७ सोलस१८, चउदस १९ बारस २० दस २१ २२ छ ३३ चउरो २४ | सव्वंकम्पि उ लक्खो, छत्रीस सहसाय दुनिया || २६६ ॥ छाया - वादिमुनयोद्वादशसहस्राः सार्द्धषट्शतानि द्वादशचतुः शतानि ॥ द्वादशैकादश तथा दशसार्द्धचतुःशतानि सार्द्धषट्शतानि वा || २६४ || शतानि षण्णवतिश्चतुरशीतिः, षट्सप्ततिः षष्टिरष्टपञ्चाशत् पञ्चाशत् । सप्तचत्वारिंशद् द्विचत्वारिंशद् वा, षट्त्रिंशद्वात्रिंशदष्टाविंशतिः॥ २६५ ॥ चतुर्विंशतिविंशतिः षोडश, चतुर्दशद्वादश दशाऽष्ट षट्चत्वारः । सर्वाङ्के तु लक्षं, षडूविंशतिसहस्राणि च द्वे शते ॥ २६६ ॥ ભાવાશ્રી ઋષભદેવને વાદિ મુનિઓની સંખ્યા ખારહજાર સાડાછસો ૧ શ્રી અજીતનાથને આરહજાર ચારસે ૨ શ્રી સંભવનાથને મારહજાર ૩ શ્રી અભિનદનદેવને અગીચાર હજાર ૪ શ્રી સુમતિનાથને દશ હજાર ચારસોને પચાસ અથવા બીજા મત પ્રમાણે સાડાછસેા ૫ શ્રી પદ્મપ્રભુને નવ ૧૧ For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy