SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૫૨ ભાવાર્થ—–સર્વજનવરના શ્રાવકની સંખ્યા પંચાવન લાખ અડતાલીસ હજાર (૫૫૪૮૦૦૦ ) ની જાણવી અને શ્રાવિકાઓની સંખ્યા એક કોડ પાંચ લાખ અડત્રીસ હજાર (૧૫૩૮૦૦૦) જાણવી ૨૪૬ શ્રાવકાની સંખ્યા ગણના રૂપ ૧૧૫ મું સ્થાન પૂર્ણ હવે સર્વ જીનવરોના કેવલીની સંખ્યા જણાવે છે मूलं-उसहस्सवीससहसा १,वीसंबावोस वावि अजिअस्स २॥ पनरस ३ चउदस ४ तेरस ५, वारसि ६ ढारसदस ७ दस ८ तओअ ॥ २४७ ।। पणसरि ९ सपरि १० पणसहि ११ सठि १२ पणपन्न १३ पन्न १४ पणयाला १५ ॥ तेआला १६ बत्तीसा १७ दुवीसवातोअ अडवीसं १८ ॥ २४८ ॥ बावीस १९ ठार २० सोलस २१, पणरस २२ दस २३ सगसया केवलिणो॥ सव्वग्गमेगलक्खो , छहत्तरीसहससयमेगं ॥ २४९ ॥ छाया--ऋषभस्यविंशतिसहस्त्राणिविंशतिः विंशतिर्वाप्यजि तस्य ॥ पञ्चदश चतुर्दश त्रयोदश द्वादशैकादश दश ततश्च ॥ २४७ ॥ पञ्चसप्ततिस्सप्ततिः पञ्चषष्टिः षष्टिः पश्चपञ्चाशत्पश्चाशत्पञ्च चत्वारिंशत् ॥ त्रिचत्वारिंशद्वात्रिंशद् द्वाविंशतिर्वाऽष्टाविंशतिः ॥ २४८॥ द्वाविंशत्यष्टादश षोडशपञ्चदश दश सप्तशतानि केवलिनः ॥ सर्वाग्रमेकं लक्षंषट्सप्ततिसहस्राणि शतमेकं ॥२४९॥ For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy