SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૫e मूलं-लक्खा पण १ पण २ छच्चय, तिमपंचयनवसुचउर नव सु तिगं। सड़ीण कमा तदुवरि, सहसा चउपन्न १ पणयाला २ ॥ २४३ ॥ छत्तीस ३ बीसा ४ सोळस, ५ पण ६ तिनवईअ ७ इगनवाई ८ इगहत्तरि ९ अडवन्ना १०, अडयाल ११ छत्तीस १२ चउवीसा १३ ॥२४४॥ चउदस १४ तेरस १५ तिनवइ १६, एगासीई १७ बिसत्तरी १८ सयरी १९॥ पन्न २० डयाल २१ छतीसौ २२, गुणयाल २३: हारस २४ सहस्सा ॥२४५॥ छाया-पञ्चलक्षं पंचषट च, त्रिषु पञ्च नवसु चत्वारि नव सु त्रीणि ॥ श्राद्धीनां क्रमात्तदुपरि, सहखाणि चतुः पञ्चाशत् पञ्चचत्वारिंशत् ॥ २४३ षट्त्रिंशत् सप्तविंशतिःषोडष पञ्चत्रिनवतिश्चैकनवतिः॥ एक सप्ततिरष्ट पञ्चाशदष्ट चत्वारिंशत् चतुर्विशतिः ॥ २४४ ॥ चतुदेश त्रयोदशत्रिनवति श्चैकाशीति द्विसप्ततिः सप्ततिः ।। पञ्चाशदष्टचत्वारिंशत् ,षत्रिंशदेकोनचत्वारिंशदष्टा दश सहस्राणि ॥ २४५ ॥ ભાવાર્થ-શ્રી ઋષભદેવને પાંચ લાખને ચિપનહજાર શ્રાવિકાને પરિવાર હતે ૧ શ્રી અજીતનાથને પાંચ લાખ પીસ્તાલીસ હજાર. ૨ શ્રી સંભવનાથને છ લાખ છત્રીશહજાર ૩ શ્રી અભિનંદનને પાંચ લાખને સત્તાવીસ હજાર ૪ શ્રી For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy