SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૪૪ मूलं चुलसिसइस १ तोलरूखा, इग २ दो ३ तिन्निव ४ तिन्निवीसा य ५ ॥ तिन्नियतीसा ६ तिन्निअ, ७ सहृदुगं ८ दुन्नि ९ इगलक्खो १० ॥ २२२ ॥ सहसा चुलसि ११ बिसत्तरि, १२ अडसट्टि १३ छसहि १४ तहय चउसठ्ठी ॥ १५ बासहि १६ सहि १७ पन्ना १८, चचा १९ तीसाय २० वीसाय २१ ॥ २३३ ॥ अठ्ठार २२ सोल २३ चउदस २४, सहसा उसहाइयाणमुणिसंखा || अट्ठावीसं लक्खा अडयाल सहस्सस वंके ॥ .२३४ ॥ छाया - चतुरशीति सहस्राणि ततोलक्षमेकं द्वेत्रीण्येव त्रीणिविंशतिश्च ।। त्रीणि च त्रिंशत् त्रीणि च सार्द्ध द्वे द्वे एकलक्षं ॥ २३२ ॥ सहस्राणि चतुरशीतिर्द्विसप्तति रष्टषष्टिः ष षष्टिस्तथा च चतुःषष्टिः ॥ द्विषष्टिः षष्टिः पञ्चाशत्, चत्वारिंशत् त्रिंशच्च विंशतिश्व ॥ २३३ ॥ अष्टादश षोडश चतुर्दश सहस्राणि ऋषभादीनां मुनि संख्या ॥ अष्टाविंशतिलक्षाण्यष्टचत्वारिंशत्सहस्त्राणि सर्वाङ्के ॥ २३४ ॥ ભાષા -શ્રી ઋષભનાથને ચારાથી હજાર સાધુની સખ્યા૧. શ્રી અજીતનાથને એક લાખ ૨. શ્રી સંભવનાથને એ લાખ, ૩. શ્રી અભિનદનને ત્રણ લાખ ૪. શ્રી સુમતિનાથને વધુ લાખ વીસ હશ્વર પુ. શ્રી પદ્મપ્રભુને ત્રણ For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy