SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०७ હવે સર્વ નવરાના છઘપણામાં કાળનું માન मूलम-वाससहस्सं १ बारस २ चउदस ३ अठार ४ वीस ५ वरिसाई । मासा छ ६ नव ७ तिन्नि अ ८, चउ ९ तिग १० दुग ११ मिक्कग १२ दुगं च ॥१७२।। ति १४ दु १५ इक्कग १६ सोलसगं १७, वासा तिनि अ १८ तहेव होरत्तं १९ । मासेकारस २० नवगं २१, चउपन्न दिणाइ २२ चुलसीई २३ ॥१७३॥ पक्खहियस बारस २४. वासा छउमत्थकालपरिमाणं । उग्गं च तवोकम्म, विसेसओ वद्ध माणस्स ॥१७४॥ छाया-वर्षसहस्रं द्वादश-चतुर्दशाष्टादशविंशतिवर्षाणि । मासाः षण्णवत्रयश्च, चतुस्त्रिकद्विकमेकद्विकंच ॥१७२॥ त्रिद्वयेकानिषोडश-वर्षाणि त्रीणि च तथैवाहोरात्रम् । मासैकादशनवकं, चतुष्पश्चाशदिनान्यशीतिः ॥१७॥ पक्षाधिकसार्द्धद्वादश, वर्षाणिच्छद्मस्थकालपरिमाणम् । उग्रं च तपः कर्म, विशेषतो वर्द्धमानस्य ॥१७॥ ભાવાર્થ–ષભદેવ ભગવાનને એક હજાર વર્ષ છવાસ્થપણાને કાળ જાણો (૧) શ્રી અજીતનાથને બાર વર્ષ सुधी । (२) श्री सनवनाथनो यौह वर्ष (3) श्री मलिનંદનને અઢાર વર્ષ (૪) શ્રી સુમતિનાથને વીસ વર્ષ (૫) . स्वामीना (६) भास, सुपाव नायना नव [6) भास.. For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy