SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ભાગવ્યા હતા.૧૩૩-૧૩૪ ત્રેપનમું (૫૩)વિવાહ સ્થાનક સંપૂર્ણ—હવે જીવવાના કુમાર અવસ્થામાં ગ્રહવાસ કાલનું માન કહે છે. मुहम्--चीस १ छारस २ पनरस ३, सड़दुवालस ४ दसेव ५ सड्सगा ६ । पण ७ अड्डाइयलक्खा ८, पुब्बसहसपन्न ९ पणवीसं १० ॥ १३५॥ समलक्खा इगवीसं ११, हार १२ पनर १३ सट्ट सत्त १४ सदुगं १५ । तो सहमा पणवीसा १६, पउणचवीस १७ इगवीसं १८ !! १३६ ॥ वाससयं मल्लिजिणे १९, पणसयरी २० पंचवोस २१ तिन्नि सया २२ । बासाइँ तीस २३ तीसं २४, कुमरतं अह निवइकालो ॥१३॥ छाया--विंशत्यष्टादशपञ्चदश, सार्द्धद्वादश दशैव सार्द्धसप्त । पश्चार्द्धद्वयलक्षाणि, पूर्वसहस्रपञ्चाशत्पश्चविंशतिः॥१३॥ समल क्षेकविंश-त्यष्टादशपञ्चदशसार्द्धसप्तसाद्विकम् । ततःसहस्रपञ्चविंशतिः, पादोनचतुर्विंशतिरेकविंशतिः॥१३६ वर्षशतं मल्लिजिने, पञ्चसप्ततिः पञ्चविंशतिनोणिशतानि । वर्षाणि त्रिंश-त्रिंशत्, कुमरत्वमथनृपतिकालः ॥१३७॥ ભાવાર્થ–શ્રી ઋષભદેવની કુમાર અવસ્થા વીશ લાખ પૂર્વની, (૧) શ્રી અજીતનાથ ભગવાનની કુમાર અવસ્થા અઢાર (૧૮) લાખ પૂર્વની (૨) શ્રી સંભવનાથને કુમાર ५४२ (१५) ५ पूर्व (3) भनिननन भार કાલ સાડા બાર (૧૨) લાખ પૂર્વ (૪) સુમતિનાથને કુમાર For Private And Personal Use Only
SR No.008650
Book TitleSaptatishat Sthana Prakaranam Part 1
Original Sutra AuthorN/A
AuthorRuddhisagar
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages364
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy