SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ८३ ) ॥ २२५ ॥ मयि येषां च विश्वासो - ब्रह्मचर्य प्रविन्दते । सुदेहं ब्रह्मचर्येण, सुस्थानं ब्रह्मचर्यतः ब्रह्मचर्येण सत्ता स्या-द्राज्यं विद्यादिकं तथा । रूपे रङ्गे न कामः स्या - देहवीर्यस्य रक्षणम् ॥२२६॥ मम विस्मृतियोगेन, गर्वः स्याद्देहरूपयोः । मद्विस्मृत्या जवेत्कामो - मानसं न स्थिरं भवेत् २२७ जडमायां मनश्वेच्छे-न्मनो भ्राम्यति भूतवत् । शक्तिहीना च निर्बुद्धिः, सन्तति व्यजिचारिणाम् २२८ पराधीनो जवेद्दासः स्वतन्त्रः स्यात्कदापि न । व्यभिचारिजना यत्र, देवानां तत्र जन्म नो ॥ २२९ ॥ देशसंघादिनाशः स्यात्का सुखाशा भवेत्ततः । विश्वासो मयि पूर्णः स्या - व्यर्थकामो न वै ततः २३० आत्माधीनं भवेच्चित्तं देशोऽपि लजते सुखम् । सुखिनस्ते मनोवाचा - कायैर्निर्व्यभिचारिणः ॥२३१॥ राक्षसादिविवाहो य- स्तत्त्यागे सुखिनो जनाः । श्रद्धया मां च सेवन्ते, ये नरा व्यभिचारिणः ॥ २३२॥ निर्दोषिणो नविष्यन्ति, शुद्धप्रेम्णा सुखास्पदाः । शीलार्थ प्राणतन्वादि - नाशने सुखमुद्भवेत् ॥ २३३ ॥ नाऽन्याऽऽसक्ता मदाऽऽसक्ता - ये ते जक्ता जवन्ति मे । प्रेम्णा मां भजतः पापि - मनुजानुद्धराम्यहम् ॥ २३४ ॥ " For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy