SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८२) वेश्यापराङ्गनासक्ता-ये ते चर्मानुरागिणः । ये मुग्धाश्चर्मरङ्गेषु, चर्मकारा भवन्ति ते ॥ ६१५ ॥ चर्मकारास्तु मद्रूपं, ते न पश्यन्ति मन्महः । मयि रक्ताश्च ये जीवा-लभन्तेऽनन्तजीवनम् ॥२१६॥ व्यभिचारं च संहृत्य, ब्रह्मरूपे मयि स्थिताः। व्यभिचारिनरा नार्यः, सत्यं तत्प्रेम नो मयि १७ सर्वशक्तेर्भवन्ध्रष्टो-नाशयन्त्यखिलान्गुगान् । दुःखकालस्य दासः सन्, देशसंघविनाशकः ॥२१॥ अनेकनिंद्यरोगैः स,-पापे देशप्रजां क्षिपेत् । व्यभिवारं रुजागारं-विधि द्वारमधोगतेः ॥२१९॥ दुःखपरम्परादायी, व्यभिचारोऽतिकुत्सितः । व्यभिचारविचारेण, त्वऽपारं दुःखमुद्भवेत् ॥२०॥ व्यभिचारस्य न प्रेम, योगक्षेमौ ततः कुतः । ब्रह्मचर्येण देशस्य, समाजस्य तथोन्नतिः ॥ २२१ ॥ व्यभिचारेण पातः स्या-द्विश्वालो मयि नोद्भवेत् । व्यभिचारसमं पापं, शापश्चाऽपि न तत्समः ॥२२२॥ व्यभिचारी स्थिरो न स्या-म्रियते दुःखयोगतः। ब्रह्मचर्य हि मच्छक्ति-धृतार्या शक्तिरुद्भवेत् ॥२२३॥ ब्रह्मचर्यसमो धों, नोपकारसमा क्रिया । देहवीर्य च रक्ष त्व-माऽऽत्मवीर्य प्रकाशय ॥२२४ ॥ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy