SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (७८) स्वार्थादयो न सिद्ध्यन्ति, पश्चात्ताप स्तदा नवेत् । परमार्थफलं नस्या-निष्फलं स्याच जीवनम् ॥१७॥ स्वार्थ विनोपकुर्वन्ति, ये ते धन्यतमा नराः। मत्स्वरूपं लभन्ते ते, कोऽपि नास्त्यत्र संशयः १७६ मदाज्ञया नरा नार्य-उपकुर्वन्तु भावतः । खभंतां परमां मुक्तिं, विश्वासीय कुर्वताम् १७७ श्राशा नश्यति पुत्रादि-सेविनां स्वार्थमन्तरा। निःस्वार्थसेवया नक्त्या, त्वाऽऽत्मधर्मः प्रकाशते १७८ परोपकारशीलाये, कीर्तिमानेच्छया विना । उद्यता उपकाराय, स्वाऽपमानं विषह्य च ॥ १७९ ॥ बभ्यन्ते ते न मायायां, निःसंङ्गज्ञानसंयुताः। मुक्तिधाम लज्जन्ते ते, तरन्ति नवसागरम् ॥१८०॥ इच्छेत्प्रत्युपकारं नो, धन्यास्ते हि नराः स्त्रियः। जेदनावो न चित्तेषु, चोपकारोऽस्ति शत्रुषु ॥१८॥ उपकर्तुं मनःप्राण,-वित्तकायबलादिकम् । अर्पयन्ति समग्रं ये, लभन्ते मत्पदं सुखम् ॥१८॥ सर्वोपकाररूपोऽस्ति, जैनधर्मस्तमाचर । उपकृत्य वदेद्यश्च, स मायाबन्धने स्थितः ॥१८३॥ नामरूपेषु निमोहा गुप्तदानविधायिनः । ज्ञानदानसमं नान्य-दाऽऽत्मदानं तु सौरव्यकृत् १८४ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy