SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " ( ७७ ) विनयं कुरु वृद्धाना - मन्तर्दोषं निवारय । प्रमाणं कुरु साधूनां मन्नाम स्मर जावतः ॥ १६६ ॥ ज्ञानादिनिर्महान्योऽस्ति, तस्य त्वं विनयं कुरु । जैनधर्मस्य मूलं हि, विनयं विद्धि निश्चितम् ॥ १६७॥ गृहाण विनयैर्विद्यां, शक्तीश्च विनयैः पुनः । विनयेन शुनप्राप्ति - गर्वाऽज्ञाने च गच्छतः ॥१६८॥ सद्रागो मातृपित्रादौ, विनेयानांहि मुक्तये । गुरोर्विनयतो ज्ञानं, वृद्धिवेला प्रजायते ॥ १६९ ॥ क्लेशका यत्र तत्रैव पशवो विनयाहते । नश्येद्धि विनयात्पापं, मत्प्रेमा विनयं धरेत् ॥ १७० ॥ संशोभते नो विनयं विना जनः, " Acharya Shri Kailassagarsuri Gyanmandir ॥ १७१ ॥ स्वच्छं न चित्तं विनयं विना जवेत् । अवाप्यते यद्विनयात्सुदर्शने, नावाप्यते तत्कृतको ट्युपायतः सेवस्व जीवमात्रं त्वं, हृष्टा विनयकर्मसु । वन्दस्व महतां पादौ, सोत्साहा स्या गुणग्रहे ॥ १७२॥ प्रीत्या च कुरु सत्कारं, पृच्छाऽथ कुशलादिकम् । उपकुरु विना स्वार्थ, परार्थ जीवनं वह ॥ १७३ ॥ स्वार्थ विनोपकुर्वन्तः शोकं गृह्णन्ति नो नराः । स्वार्थ प्रत्युपकाराय, तत्र नो परमार्थता ॥ १५४ ॥ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy